-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.9 Vanavacchattheraapadāna
Bhaddiyavagga
Vanavacchattheraapadāna
251.
| 7601 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
252.
| 7602 Tadāhaṃ pabbajitvāna, |
| tassa buddhassa sāsane; |
| Yāvajīvaṃ caritvāna, |
| brahmacāraṃ tato cuto. |
253.
| 7603 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
254.
| 7604 Tato cuto araññamhi, |
| kapoto āsahaṃ tahiṃ; |
| Vasate guṇasampanno, |
| bhikkhu jhānarato sadā. |
255.
| 7605 Mettacitto kāruṇiko, |
| sadā pamuditānano; |
| Upekkhako mahāvīro, |
| appamaññāsu kovido. |
256.
| 7606 Vinīvaraṇasaṅkappe, |
| sabbasattahitāsaye; |
| Visaṭṭho nacirenāsiṃ, |
| tasmiṃ sugatasāvake. |
257.
| 7607 Upecca pādamūlamhi, |
| nisinnassa tadāssame; |
| Kadāci sāmisaṃ deti, |
| dhammaṃ desesi cekadā. |
258.
| 7608 Tadā vipulapemena, |
| upāsitvā jinatrajaṃ; |
| Tato cuto gato saggaṃ, |
| pavāso sagharaṃ yathā. |
259.
| 7609 Saggā cuto manussesu, |
| nibbatto puññakammunā; |
| Agāraṃ chaḍḍayitvāna, |
| pabbajiṃ bahuso ahaṃ. |
260.
| 7610 Samaṇo tāpaso vippo, |
| paribbajo tathevahaṃ; |
| Hutvā vasiṃ araññamhi, |
| anekasataso ahaṃ. |
261.
| 7611 Pacchime ca bhave dāni, |
| ramme kapilavatthave; |
| Vacchagotto dijo tassa, |
| jāyāya ahamokkamiṃ. |
262.
| 7612 Mātu me dohaḷo āsi, |
| tirokucchigatassa me; |
| Jāyamānasamīpamhi, |
| vanavāsāya nicchayo. |
263.
| 7613 Tato me ajanī mātā, |
| ramaṇīye vanantare; |
| Gabbhato nikkhamantaṃ maṃ, |
| kāsāyena paṭiggahuṃ. |
264.
| 7614 Tato kumāro siddhattho, |
| jāto sakyakuladdhajo; |
| Tassa mitto piyo āsiṃ, |
| saṃvisaṭṭho sumāniyo. |
265.
| 7615 Sattasārebhinikkhante, |
| ohāya vipulaṃ yasaṃ; |
| Ahampi pabbajitvāna, |
| himavantamupāgamiṃ. |
266.
| 7616 Vanālayaṃ bhāvanīyaṃ, |
| kassapaṃ dhutavādikaṃ; |
| Disvā sutvā jinuppādaṃ, |
| upesiṃ narasārathiṃ. |
267.
| 7617 So me dhammamadesesi, |
| sabbatthaṃ sampakāsayaṃ; |
| Tatohaṃ pabbajitvāna, |
| vanameva punāgamaṃ. |
268.
| 7618 Tatthāppamatto viharaṃ, |
| chaḷabhiññā aphassayiṃ; |
| Aho suladdhalābhomhi, |
| sumittenānukampito. |
269.
| 7619 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
270.
| 7620 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
271.
| 7621 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7622 Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
7623 Vanavacchattherassāpadānaṃ navamaṃ.