-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.10 Cūḷasugandhattheraapadāna
Bhaddiyavagga
Cūḷasugandhattheraapadāna
272.
| 7624 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
273.
| 7625 Anubyañjanasampanno, |
| bāttiṃsavaralakkhaṇo; |
| Byāmappabhāparivuto, |
| raṃsijālasamotthaṭo. |
274.
| 7626 Assāsetā yathā cando, |
| sūriyova pabhaṅkaro; |
| Nibbāpetā yathā megho, |
| sāgarova guṇākaro. |
275.
| 7627 Dharaṇīriva sīlena, |
| himavāva samādhinā; |
| Ākāso viya paññāya, |
| asaṅgo anilo yathā. |
276.
| 7628 Tadāhaṃ bārāṇasiyaṃ, |
| upapanno mahākule; |
| Pahūtadhanadhaññasmiṃ, |
| nānāratanasañcaye. |
277.
| 7629 Mahatā parivārena, |
| nisinnaṃ lokanāyakaṃ; |
| Upecca dhammamassosiṃ, |
| amataṃva manoharaṃ. |
278.
| 7630 Dvattiṃsalakkhaṇadharo, |
| sanakkhattova candimā; |
| Anubyañjanasampanno, |
| sālarājāva phullito. |
279.
| 7631 Raṃsijālaparikkhitto, |
| dittova kanakācalo; |
| Byāmappabhāparivuto, |
| sataraṃsī divākaro. |
280.
| 7632 Soṇṇānano jinavaro, |
| samaṇīva siluccayo; |
| Karuṇā puṇṇahadayo, |
| guṇena viya sāgaro. |
281.
| 7633 Lokavissutakitti ca, |
| sinerūva naguttamo; |
| Yasasā vitthato vīro, |
| ākāsasadiso muni. |
282.
| 7634 Asaṅgacitto sabbattha, |
| anilo viya nāyako; |
| Patiṭṭhā sabbabhūtānaṃ, |
| mahīva munisattamo. |
283.
| 7635 Anupalitto lokena, |
| toyena padumaṃ yathā; |
| Kuvādagacchadahano, |
| aggikhandhova sobhasi. |
284.
| 7636 Agadho viya sabbattha, |
| kilesavisanāsako; |
| Gandhamādanaselova, |
| guṇagandhavibhūsito. |
285.
| 7637 Guṇānaṃ ākaro vīro, |
| ratanānaṃva sāgaro; |
| Sindhūva vanarājīnaṃ, |
| kilesamalahārako. |
286.
| 7638 Vijayīva mahāyodho, |
| mārasenāvamaddano; |
| Cakkavattīva so rājā, |
| bojjhaṅgaratanissaro. |
287.
| 7639 Mahābhisakkasaṅkāso, |
| dosabyādhitikicchako; |
| Sallakatto yathā vejjo, |
| diṭṭhigaṇḍaviphālako. |
288.
| 7640 So tadā lokapajjoto, |
| sanarāmarasakkato; |
| Parisāsu narādicco, |
| dhammaṃ desayate jino. |
289.
| 7641 ‘Dānaṃ datvā mahābhogo, |
| sīlena sugatūpago; |
| Bhāvanāya ca nibbāti’, |
| iccevamanusāsatha. |
290.
| 7642 Desanaṃ taṃ mahassādaṃ, |
| ādimajjhantasobhanaṃ; |
| Suṇanti parisā sabbā, |
| amataṃva mahārasaṃ. |
291.
| 7643 Sutvā sumadhuraṃ dhammaṃ, |
| pasanno jinasāsane; |
| Sugataṃ saraṇaṃ gantvā, |
| yāvajīvaṃ namassahaṃ. |
292.
| 7644 Munino gandhakuṭiyā, |
| opuñjesiṃ tadā mahiṃ; |
| Catujjātena gandhena, |
| māse aṭṭha dinesvahaṃ. |
293.
| 7645 Paṇidhāya sugandhattaṃ, |
| sarīravissagandhino; |
| Tadā jino viyākāsi, |
| sugandhatanulābhitaṃ. |
294.
| 7646 ‘Yo yaṃ gandhakuṭibhūmiṃ, |
| gandhenopuñjate sakiṃ; |
| Tena kammavipākena, |
| upapanno tahiṃ tahiṃ. |
295.
| 7647 Sugandhadeho sabbattha, |
| bhavissati ayaṃ naro; |
| Guṇagandhayutto hutvā, |
| nibbāyissatināsavo’. |
296.
| 7648 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
297.
| 7649 Pacchime ca bhave dāni, |
| jāto vippakule ahaṃ; |
| Gabbhaṃ me vasato mātā, |
| dehenāsi sugandhitā. |
298.
| 7650 Yadā ca mātukucchimhā, |
| nikkhamāmi tadā purī; |
| Sāvatthisabbagandhehi, |
| vāsitā viya vāyatha. |
299.
| 7651 Pupphavassañca surabhi, |
| dibbagandhaṃ manoramaṃ; |
| Dhūpāni ca mahagghāni, |
| upavāyiṃsu tāvade. |
300.
| 7652 Devā ca sabbagandhehi, |
| dhūpapupphehi taṃ gharaṃ; |
| Vāsayiṃsu sugandhena, |
| yasmiṃ jāto ahaṃ ghare. |
301.
| 7653 Yadā ca taruṇo bhaddo, |
| paṭhame yobbane ṭhito; |
| Tadā selaṃ saparisaṃ, |
| vinetvā narasārathi. |
302.
| 7654 Tehi sabbehi parivuto, |
| sāvatthipuramāgato; |
| Tadā buddhānubhāvaṃ taṃ, |
| disvā pabbajito ahaṃ. |
303.
| 7655 Sīlaṃ samādhipaññañca, |
| vimuttiñca anuttaraṃ; |
| Bhāvetvā caturo dhamme, |
| pāpuṇiṃ āsavakkhayaṃ. |
304.
| 7656 Yadā pabbajito cāhaṃ, |
| yadā ca arahā ahuṃ; |
| Nibbāyissaṃ yadā cāhaṃ, |
| gandhavasso tadā ahu. |
305.
| 7657 Sarīragandho ca sadātiseti me, |
| Mahārahaṃ candanacampakuppalaṃ; |
| Tatheva gandhe itare ca sabbaso, |
| Pasayha vāyāmi tato tahiṃ tahiṃ. |
306.
| 7658 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
307.
| 7659 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
308.
| 7660 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (6245) |
7661 Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.
7662 Cūḷasugandhattherassāpadānaṃ dasamaṃ.
7663 Bhaddiyavaggo pañcapaññāsamo.
7664 Tassuddānaṃ
| 7665 Bhaddiyo revato thero, |
| mahālābhī ca sīvali; |
| Vaṅgīso nandako ceva, |
| kāḷudāyī tathābhayo. |
| 7666 Lomaso vanavaccho ca, |
| sugandho ceva dasamo; |
| Tīṇi gāthāsatā tattha, |
| soḷasā ca taduttari. |
7667 Atha vagguddānaṃ
| 7668 Kaṇikāravhayo vaggo, |
| phalado tiṇadāyako; |
| Kaccāno bhaddiyo vaggo, |
| gāthāyo gaṇitā cimā. |
| 7669 Navagāthāsatānīha, |
| caturāsītiyeva ca; |
| Sapaññāsaṃ pañcasataṃ, |
| apadānā pakāsitā. |
| 7670 Saha udānagāthāhi, |
| chasahassāni hontimā; |
| Dvesatāni ca gāthānaṃ, |
| aṭṭhārasa taduttari. |