-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.8 Lomasakaṅgiyattheraapadāna
Bhaddiyavagga
Lomasakaṅgiyattheraapadāna
225.
| 7573 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
226.
| 7574 Tadāhaṃ candano ceva, |
| pabbajitvāna sāsane; |
| Āpāṇakoṭikaṃ dhammaṃ, |
| pūrayitvāna sāsane. |
227.
| 7575 Tato cutā santusitaṃ, |
| upapannā ubho mayaṃ; |
| Tattha dibbehi naccehi, |
| gītehi vāditehi ca. |
228.
| 7576 Rūpādidasahaṅgehi, |
| abhibhotvāna sesake; |
| Yāvatāyuṃ vasitvāna, |
| anubhotvā mahāsukhaṃ. |
229.
| 7577 Tato cavitvā tidasaṃ, |
| candano upapajjatha; |
| Ahaṃ kapilavatthusmiṃ, |
| ajāyiṃ sākiyatrajo. |
230.
| 7578 Yadā udāyittherena, |
| ajjhiṭṭho lokanāyako; |
| Anukampiya sakyānaṃ, |
| upesi kapilavhayaṃ. |
231.
| 7579 Tadātimānino sakyā, |
| na buddhassa guṇaññuno; |
| Paṇamanti na sambuddhaṃ, |
| jātithaddhā anādarā. |
232.
| 7580 Tesaṃ saṅkappamaññāya, |
| ākāse caṅkamī jino; |
| Pajjunno viya vassittha, |
| pajjalittha yathā sikhī. |
233.
| 7581 Dassetvā rūpamatulaṃ, |
| puna antaradhāyatha; |
| Ekopi hutvā bahudhā, |
| ahosi punarekako. |
234.
| 7582 Andhakāraṃ pakāsañca, |
| dassayitvā anekadhā; |
| Pāṭiheraṃ karitvāna, |
| vinayī ñātake muni. |
235.
| 7583 Cātuddīpo mahāmegho, |
| tāvadeva pavassatha; |
| Tadā hi jātakaṃ buddho, |
| vessantaramadesayi. |
236.
| 7584 Tadā te khattiyā sabbe, |
| nihantvā jātijaṃ madaṃ; |
| Upesuṃ saraṇaṃ buddhaṃ, |
| āha suddhodano tadā. |
237.
| 7585 ‘Idaṃ tatiyaṃ tava bhūripañña, |
| Pādāni vandāmi samantacakkhu; |
| Yadābhijāto pathavī pakampayī, |
| Yadā ca taṃ najjahi jambuchāyā’. |
238.
| 7586 Tadā buddhānubhāvaṃ taṃ, |
| disvā vimhitamānaso; |
| Pabbajitvāna tattheva, |
| nivasiṃ mātupūjako. |
239.
| 7587 Candano devaputto maṃ, |
| upagantvānupucchatha; |
| Bhaddekarattassa tadā, |
| saṅkhepavitthāraṃ nayaṃ. |
240.
| 7588 Coditohaṃ tadā tena, |
| upecca naranāyakaṃ; |
| Bhaddekarattaṃ sutvāna, |
| saṃviggo vanamāmako. |
241.
| 7589 Tadā mātaramapucchiṃ, |
| ‘vane vacchāmi ekako’; |
| ‘Sukhumālo’ti me mātā, |
| vārayī taṃ tadā vacaṃ. |
242.
| 7590 ‘Kāsaṃ kusaṃ poṭakilaṃ, |
| usīraṃ muñjapabbajaṃ; |
| Urasā panudissāmi, |
| vivekamanubrūhayaṃ’. |
243.
| 7591 Tadā vanaṃ paviṭṭhohaṃ, |
| saritvā jinasāsanaṃ; |
| Bhaddekarattaovādaṃ, |
| arahattamapāpuṇiṃ. |
244.
| 7592 ‘Atītaṃ nānvāgameyya, |
| nappaṭikaṅkhe anāgataṃ; |
| Yadatītaṃ pahīnaṃ taṃ, |
| appattañca anāgataṃ. |
245.
| 7593 Paccuppannañca yo dhammaṃ, |
| tattha tattha vipassati; |
| Asaṃhīraṃ asaṃkuppaṃ, |
| taṃ vidvā manubrūhaye. |
246.
| 7594 Ajjeva kiccamātappaṃ, |
| ko jaññā maraṇaṃ suve; |
| Na hi no saṅgaraṃ tena, |
| mahāsenena maccunā. |
247.
| 7595 Evaṃvihāriṃ ātāpiṃ, |
| ahorattamatanditaṃ; |
| Taṃ ve bhaddekarattoti, |
| santo ācikkhate muni’. |
248.
| 7596 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
249.
| 7597 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
250.
| 7598 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7599 Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero imā gāthāyo abhāsitthāti.
7600 Lomasakaṅgiyattherassāpadānaṃ aṭṭhamaṃ.