-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.7 Abhayattheraapadāna
Bhaddiyavagga
Abhayattheraapadāna
195.
| 7541 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
196.
| 7542 Saraṇagamane kiñci, |
| nivesesi tathāgato; |
| Kiñci sīle nivesesi, |
| dasakammapathuttame. |
197.
| 7543 Deti kassaci so vīro, |
| sāmaññaphalamuttamaṃ; |
| Samāpattī tathā aṭṭha, |
| tisso vijjā pavecchati. |
198.
| 7544 Chaḷabhiññāsu yojesi, |
| kiñci sattaṃ naruttamo; |
| Deti kassaci nātho so, |
| catasso paṭisambhidā. |
199.
| 7545 Bodhaneyyaṃ pajaṃ disvā, |
| asaṅkheyyampi yojanaṃ; |
| Khaṇena upagantvāna, |
| vineti narasārathi. |
200.
| 7546 Tadāhaṃ haṃsavatiyaṃ, |
| ahosiṃ brāhmaṇatrajo; |
| Pāragū sabbavedānaṃ, |
| veyyākaraṇasammato. |
201.
| 7547 Niruttiyā ca kusalo, |
| nighaṇḍumhi visārado; |
| Padako keṭubhavidū, |
| chandovicitikovido. |
202.
| 7548 Jaṅghāvihāraṃ vicaraṃ, |
| haṃsārāmamupeccahaṃ; |
| Addasaṃ varadaṃ seṭṭhaṃ, |
| mahājanapurakkhataṃ. |
203.
| 7549 Desentaṃ virajaṃ dhammaṃ, |
| paccanīkamatī ahaṃ; |
| Upetvā tassa kalyāṇaṃ, |
| sutvāna vimalaṃ ahaṃ. |
204.
| 7550 Byāhataṃ punaruttaṃ vā, |
| apatthaṃ vā niratthakaṃ; |
| Nāddasaṃ tassa munino, |
| tato pabbajito ahaṃ. |
205.
| 7551 Nacireneva kālena, |
| sabbasattavisārado; |
| Nipuṇo buddhavacane, |
| ahosiṃ guṇisammato. |
206.
| 7552 Tadā catasso gāthāyo, |
| ganthayitvā subyañjanā; |
| Santhavitvā tilokaggaṃ, |
| desayissaṃ dine dine. |
207.
| 7553 ‘Virattosi mahāvīro, |
| saṃsāre sabhaye vasaṃ; |
| Karuṇāya na nibbāyi, |
| tato kāruṇiko muni. |
208.
| 7554 Puthujjano vayo santo, |
| na kilesavaso ahu; |
| Sampajāno satiyutto, |
| tasmā eso acintiyo. |
209.
| 7555 Dubbalāni kilesāni, |
| yassāsayagatāni me; |
| Ñāṇaggiparidaḍḍhāni, |
| na khīyiṃsu tamabbhutaṃ. |
210.
| 7556 Yo sabbalokassa garu, |
| loko yassa tathā garu; |
| Tathāpi lokācariyo, |
| loko tassānuvattako’. |
211.
| 7557 Evamādīhi sambuddhaṃ, |
| kittayaṃ dhammadesanaṃ; |
| Yāvajīvaṃ karitvāna, |
| gato saggaṃ tato cuto. |
212.
| 7558 Satasahassito kappe, |
| yaṃ buddhamabhikittayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
213.
| 7559 Devaloke mahārajjaṃ, |
| pādesiṃ kañcanagghiyaṃ; |
| Cakkavattī mahārajjaṃ, |
| bahusonubhaviṃ ahaṃ. |
214.
| 7560 Duve bhave pajāyāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na jānāmi, |
| kittanāya idaṃ phalaṃ. |
215.
| 7561 Duve kule pajāyāmi, |
| khattiye atha brāhmaṇe; |
| Nīce kule na jāyāmi, |
| kittanāya idaṃ phalaṃ. |
216.
| 7562 Pacchime ca bhave dāni, |
| giribbajapuruttame; |
| Raññohaṃ bimbisārassa, |
| putto nāmena cābhayo. |
217.
| 7563 Pāpamittavasaṃ gantvā, |
| nigaṇṭhena vimohito; |
| Pesito nāṭaputtena, |
| buddhaseṭṭhamupeccahaṃ. |
218.
| 7564 Pucchitvā nipuṇaṃ pañhaṃ, |
| sutvā byākaraṇuttamaṃ; |
| Pabbajitvāna naciraṃ, |
| arahattamapāpuṇiṃ. |
219.
| 7565 Kittayitvā jinavaraṃ, |
| kittito homi sabbadā; |
| Sugandhadehavadano, |
| āsiṃ sukhasamappito. |
220.
| 7566 Tikkhahāsalahupañño, |
| mahāpañño tathevahaṃ; |
| Vicittapaṭibhāno ca, |
| tassa kammassa vāhasā. |
221.
| 7567 Abhitthavitvā padumuttarāhaṃ, |
| Pasannacitto asamaṃ sayambhuṃ; |
| Na gacchi kappāni apāyabhūmiṃ, |
| Sataṃsahassāni balena tassa. |
222.
| 7568 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
223.
| 7569 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
224.
| 7570 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7571 Itthaṃ sudaṃ āyasmā abhayo thero imā gāthāyo abhāsitthāti.
7572 Abhayattherassāpadānaṃ sattamaṃ.