-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.6 Kāḷudāyittheraapadāna
Bhaddiyavagga
Kāḷudāyittheraapadāna
165.
| 7509 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
166.
| 7510 Nāyakānaṃ varo satthā, |
| guṇāguṇavidū jino; |
| Kataññū katavedī ca, |
| titthe yojeti pāṇine. |
167.
| 7511 Sabbaññutena ñāṇena, |
| tulayitvā dayāsayo; |
| Deseti pavaraṃ dhammaṃ, |
| anantaguṇasañcayo. |
168.
| 7512 Sa kadāci mahāvīro, |
| anantajinasaṃsari; |
| Deseti madhuraṃ dhammaṃ, |
| catusaccūpasañhitaṃ. |
169.
| 7513 Sutvāna taṃ dhammavaraṃ, |
| ādimajjhantasobhanaṃ; |
| Pāṇasatasahassānaṃ, |
| dhammābhisamayo ahu. |
170.
| 7514 Ninnāditā tadā bhūmi, |
| gajjiṃsu ca payodharā; |
| Sādhukāraṃ pavattiṃsu, |
| devabrahmanarāsurā. |
171.
| 7515 ‘Aho kāruṇiko satthā, |
| aho saddhammadesanā; |
| Aho bhavasamuddamhi, |
| nimugge uddharī jino’. |
172.
| 7516 Evaṃ pavedajātesu, |
| sanarāmarabrahmasu; |
| Kulappasādakānaggaṃ, |
| sāvakaṃ vaṇṇayī jino. |
173.
| 7517 Tadāhaṃ haṃsavatiyaṃ, |
| jātomaccakule ahuṃ; |
| Pāsādiko dassaniyo, |
| pahūtadhanadhaññavā. |
174.
| 7518 Haṃsārāmamupeccāhaṃ, |
| vanditvā taṃ tathāgataṃ; |
| Suṇitvā madhuraṃ dhammaṃ, |
| kāraṃ katvā ca tādino. |
175.
| 7519 Nipacca pādamūlehaṃ, |
| imaṃ vacanamabraviṃ; |
| ‘Kulappasādakānaggo, |
| yo tayā santhuto mune. |
176.
| 7520 Tādiso homahaṃ vīra, |
| buddhaseṭṭhassa sāsane’; |
| Tadā mahākāruṇiko, |
| siñcanto vāmatena maṃ. |
177.
| 7521 Āha maṃ ‘putta uttiṭṭha, |
| lacchase taṃ manorathaṃ; |
| Kathaṃ nāma jine kāraṃ, |
| katvāna viphalo siyā. |
178.
| 7522 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
179.
| 7523 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Udāyi nāma nāmena, |
| hessati satthu sāvako’. |
180.
| 7524 Taṃ sutvā mudito hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacitto paricariṃ, |
| paccayehi vināyakaṃ. |
181.
| 7525 Tena kammavipākena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
182.
| 7526 Pacchime ca bhave dāni, |
| ramme kapilavatthave; |
| Jāto mahāmaccakule, |
| suddhodanamahīpate. |
183.
| 7527 Tadā ajāyi siddhattho, |
| ramme lumbinikānane; |
| Hitāya sabbalokassa, |
| sukhāya ca narāsabho. |
184.
| 7528 Tadaheva ahaṃ jāto, |
| saha teneva vaḍḍhito; |
| Piyo sahāyo dayito, |
| viyatto nītikovido. |
185.
| 7529 Ekūnatiṃso vayasā, |
| nikkhamitvā agārato; |
| Chabbassaṃ vītināmetvā, |
| āsi buddho vināyako. |
186.
| 7530 Jetvā sasenakaṃ māraṃ, |
| khepayitvāna āsave; |
| Bhavaṇṇavaṃ taritvāna, |
| buddho āsi sadevake. |
187.
| 7531 Isivhayaṃ gamitvāna, |
| vinetvā pañcavaggiye; |
| Tato vinesi bhagavā, |
| gantvā gantvā tahiṃ tahiṃ. |
188.
| 7532 Veneyye vinayanto so, |
| saṅgaṇhanto sadevakaṃ; |
| Upecca magadhe giriṃ, |
| viharittha tadā jino. |
189.
| 7533 Tadā suddhodanenāhaṃ, |
| bhūmipālena pesito; |
| Gantvā disvā dasabalaṃ, |
| pabbajitvārahā ahuṃ. |
190.
| 7534 Tadā mahesiṃ yācitvā, |
| pāpayiṃ kapilavhayaṃ; |
| Tato purāhaṃ gantvāna, |
| pasādesiṃ mahākulaṃ. |
191.
| 7535 Jino tasmiṃ guṇe tuṭṭho, |
| maṃ mahāparisāya so; |
| Kulappasādakānaggaṃ, |
| paññāpesi vināyako. |
192.
| 7536 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
193.
| 7537 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
194.
| 7538 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7539 Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.
7540 Kāḷudāyittherassāpadānaṃ chaṭṭhaṃ.