-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.5 Nandakattheraapadāna
Bhaddiyavagga
Nandakattheraapadāna
143.
| 7485 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
144.
| 7486 Hitāya sabbasattānaṃ, |
| sukhāya vadataṃ varo; |
| Atthāya purisājañño, |
| paṭipanno sadevake. |
145.
| 7487 Yasaggapatto sirimā, |
| kittivaṇṇabhato jino; |
| Pūjito sabbalokassa, |
| disā sabbāsu vissuto. |
146.
| 7488 Uttiṇṇavicikiccho so, |
| vītivattakathaṃkatho; |
| Paripuṇṇamanasaṅkappo, |
| patto sambodhimuttamaṃ. |
147.
| 7489 Anuppannassa maggassa, |
| uppādetā naruttamo; |
| Anakkhātañca akkhāsi, |
| asañjātañca sañjanī. |
148.
| 7490 Maggaññū maggavidū ca, |
| maggakkhāyī narāsabho; |
| Maggassa kusalo satthā, |
| sārathīnaṃ varuttamo. |
149.
| 7491 Tadā mahākāruṇiko, |
| dhammaṃ desesi nāyako; |
| Nimugge kāmapaṅkamhi, |
| samuddharati pāṇine. |
150.
| 7492 Bhikkhunīnaṃ ovadane, |
| sāvakaṃ seṭṭhasammataṃ; |
| Vaṇṇayaṃ etadaggamhi, |
| paññapesi mahāmuni. |
151.
| 7493 Taṃ sutvāhaṃ pamudito, |
| nimantetvā tathāgataṃ; |
| Bhojayitvā sasaṃghaṃ taṃ, |
| patthayiṃ ṭhānamuttamaṃ. |
152.
| 7494 Tadā pamudito nātho, |
| maṃ avoca mahāisi; |
| ‘Sukhī bhavassu dīghāvu, |
| lacchase taṃ manorathaṃ. |
153.
| 7495 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
154.
| 7496 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Nandako nāma nāmena, |
| hessati satthu sāvako’. |
155.
| 7497 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpago ahaṃ. |
156.
| 7498 Pacchime ca bhave dāni, |
| jāto seṭṭhikule ahaṃ; |
| Sāvatthiyaṃ pure vare, |
| iddhe phīte mahaddhane. |
157.
| 7499 Purappavese sugataṃ, |
| disvā vimhitamānaso; |
| Jetārāmapaṭiggāhe, |
| pabbajiṃ anagāriyaṃ. |
158.
| 7500 Nacireneva kālena, |
| arahattamapāpuṇiṃ; |
| Tatohaṃ tiṇṇasaṃsāro, |
| sāsito sabbadassinā. |
159.
| 7501 Bhikkhunīnaṃ dhammakathaṃ, |
| paṭipucchākariṃ ahaṃ; |
| Sāsitā tā mayā sabbā, |
| abhaviṃsu anāsavā. |
160.
| 7502 Satāni pañcanūnāni, |
| tadā tuṭṭho mahāhito; |
| Bhikkhunīnaṃ ovadataṃ, |
| aggaṭṭhāne ṭhapesi maṃ. |
161.
| 7503 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayiṃ mama. |
162.
| 7504 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
163.
| 7505 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
164.
| 7506 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7507 Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
7508 Nandakattherassāpadānaṃ pañcamaṃ.