-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.4 Vaṅgīsattheraapadāna
Bhaddiyavagga
Vaṅgīsattheraapadāna
96.
| 7435 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
97.
| 7436 Yathāpi sāgare ūmi, |
| gagane viya tārakā; |
| Evaṃ pāvacanaṃ tassa, |
| arahantehi cittitaṃ. |
98.
| 7437 Sadevāsuranāgehi, |
| manujehi purakkhato; |
| Samaṇabrāhmaṇākiṇṇe, |
| janamajjhe jinuttamo. |
99.
| 7438 Pabhāhi anurañjanto, |
| loke lokantagū jino; |
| Vacanena vibodhento, |
| veneyyapadumāni so. |
100.
| 7439 Vesārajjehi sampanno, |
| catūhi purisuttamo; |
| Pahīnabhayasārajjo, |
| khemappatto visārado. |
101.
| 7440 Āsabhaṃ pavaraṃ ṭhānaṃ, |
| buddhabhūmiñca kevalaṃ; |
| Paṭijānāti lokaggo, |
| natthi sañcodako kvaci. |
102.
| 7441 Sīhanādamasambhītaṃ, |
| nadato tassa tādino; |
| Devo naro vā brahmā vā, |
| paṭivattā na vijjati. |
103.
| 7442 Desento pavaraṃ dhammaṃ, |
| santārento sadevakaṃ; |
| Dhammacakkaṃ pavatteti, |
| parisāsu visārado. |
104.
| 7443 Paṭibhānavataṃ aggaṃ, |
| sāvakaṃ sādhusammataṃ; |
| Guṇaṃ bahuṃ pakittetvā, |
| etadagge ṭhapesi taṃ. |
105.
| 7444 Tadāhaṃ haṃsavatiyaṃ, |
| brāhmaṇo sādhusammato; |
| Sabbavedavidū jāto, |
| vāgīso vādisūdano. |
106.
| 7445 Upecca taṃ mahāvīraṃ, |
| sutvāhaṃ dhammadesanaṃ; |
| Pītivaraṃ paṭilabhiṃ, |
| sāvakassa guṇe rato. |
107.
| 7446 Nimantetvāva sugataṃ, |
| sasaṃghaṃ lokanandanaṃ; |
| Sattāhaṃ bhojayitvāhaṃ, |
| dussehacchādayiṃ tadā. |
108.
| 7447 Nipacca sirasā pāde, |
| katokāso katañjalī; |
| Ekamantaṃ ṭhito haṭṭho, |
| santhaviṃ jinamuttamaṃ. |
109.
| 7448 ‘Namo te vādimaddana, |
| namo te isisattama; |
| Namo te sabbalokagga, |
| namo te abhayaṃ kara. |
110.
| 7449 Namo te māramathana, |
| namo te diṭṭhisūdana; |
| Namo te santisukhada, |
| namo te saraṇaṃ kara. |
111.
| 7450 Anāthānaṃ bhavaṃ nātho, |
| bhītānaṃ abhayappado; |
| Vissāmabhūmi santānaṃ, |
| saraṇaṃ saraṇesinaṃ’. |
112.
| 7451 Evamādīhi sambuddhaṃ, |
| santhavitvā mahāguṇaṃ; |
| Avocaṃ vādisūdassa, |
| gatiṃ pappomi bhikkhuno. |
113.
| 7452 Tadā avoca bhagavā, |
| anantapaṭibhānavā; |
| ‘Yo so buddhaṃ abhojesi, |
| sattāhaṃ sahasāvakaṃ. |
114.
| 7453 Guṇañca me pakittesi, |
| pasanno sehi pāṇibhi; |
| Eso patthayate ṭhānaṃ, |
| vādisūdassa bhikkhuno. |
115.
| 7454 Anāgatamhi addhāne, |
| lacchase taṃ manorathaṃ; |
| Devamānusasampattiṃ, |
| anubhotvā anappakaṃ. |
116.
| 7455 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
117.
| 7456 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Vaṅgīso nāma nāmena, |
| hessati satthu sāvako’. |
118.
| 7457 Taṃ sutvā mudito hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Paccayehi upaṭṭhāsiṃ, |
| mettacitto tathāgataṃ. |
119.
| 7458 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tusitaṃ agamāsahaṃ. |
120.
| 7459 Pacchime ca bhave dāni, |
| jāto vippakule ahaṃ; |
| Paccājāto yadā āsiṃ, |
| jātiyā sattavassiko. |
121.
| 7460 Sabbavedavidū jāto, |
| vādasatthavisārado; |
| Vādissaro cittakathī, |
| paravādappamaddano. |
122.
| 7461 Vaṅge jātoti vaṅgīso, |
| vacane issaroti vā; |
| Vaṅgīso iti me nāmaṃ, |
| abhavī lokasammataṃ. |
123.
| 7462 Yadāhaṃ viññutaṃ patto, |
| ṭhito paṭhamayobbane; |
| Tadā rājagahe ramme, |
| sāriputtamahaddasaṃ. |
7463 Pañcavīsatimaṃ bhāṇavāraṃ.
124.
| 7464 Piṇḍāya vicarantaṃ taṃ, |
| pattapāṇiṃ susaṃvutaṃ; |
| Alolakkhiṃ mitabhāṇiṃ, |
| yugamattaṃ nidakkhitaṃ. |
125.
| 7465 Taṃ disvā vimhito hutvā, |
| avocaṃ mamanucchavaṃ; |
| Kaṇikāraṃva nicitaṃ, |
| cittaṃ gāthāpadaṃ ahaṃ. |
126.
| 7466 Ācikkhi so me satthāraṃ, |
| sambuddhaṃ lokanāyakaṃ; |
| Tadā so paṇḍito vīro, |
| uttariṃ samavoca me. |
127.
| 7467 Virāgasaṃhitaṃ vākyaṃ, |
| katvā duddasamuttamaṃ; |
| Vicittapaṭibhānehi, |
| tosito tena tādinā. |
128.
| 7468 Nipacca sirasā pāde, |
| ‘pabbājehī’ti maṃ bravi; |
| Tato maṃ sa mahāpañño, |
| buddhaseṭṭhamupānayi. |
129.
| 7469 Nipacca sirasā pāde, |
| nisīdiṃ satthu santike; |
| Mamāha vadataṃ seṭṭho, |
| ‘kacci vaṅgīsa jānāsi’. |
130.
| 7470 Kiñci sippanti tassāhaṃ, |
| ‘jānāmī’ti ca abraviṃ; |
| ‘Matasīsaṃ vanacchuddhaṃ, |
| api bārasavassikaṃ; |
| Tava vijjāvisesena, |
| sace sakkosi vācaya’. |
131.
| 7471 ‘Āmoti me paṭiññāte, |
| tīṇi sīsāni dassayi; |
| Nirayanaradevesu, |
| upapanne avācayiṃ’. |
132.
| 7472 Tadā khīṇāsavasseva, |
| sīsaṃ dassesi nāyako; |
| Tatohaṃ vihatārambho, |
| pabbajjaṃ samayācisaṃ. |
133.
| 7473 Pabbajitvāna sugataṃ, |
| santhavāmi tahiṃ tahiṃ; |
| Tato maṃ kabbavittosi, |
| ujjhāyantiha bhikkhavo. |
134.
| 7474 Tato vīmaṃsanatthaṃ me, |
| āha buddho vināyako; |
| ‘Takkikā panimā gāthā, |
| ṭhānaso paṭibhanti taṃ’. |
135.
| 7475 ‘Na kabbavittohaṃ vīra, |
| ṭhānaso paṭibhanti maṃ’; |
| ‘Tena hi dāni vaṅgīsa, |
| ṭhānaso santhavāhi maṃ’. |
136.
| 7476 Tadāhaṃ santhaviṃ vīraṃ, |
| gāthāhi isisattamaṃ; |
| Ṭhānaso me tadā tuṭṭho, |
| jino agge ṭhapesi maṃ. |
137.
| 7477 Paṭibhānena cittena, |
| aññesamatimaññahaṃ; |
| Pesale tena saṃviggo, |
| arahattamapāpuṇiṃ. |
138.
| 7478 ‘Paṭibhānavataṃ aggo, |
| añño koci na vijjati; |
| Yathāyaṃ bhikkhu vaṅgīso, |
| evaṃ dhāretha bhikkhavo’. |
139.
| 7479 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayiṃ mama. |
140.
| 7480 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
141.
| 7481 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
142.
| 7482 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7483 Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
7484 Vaṅgīsattherassāpadānaṃ catutthaṃ.