-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.3 Sīvalittheraapadāna
Bhaddiyavagga
Sīvalittheraapadāna
54.
| 7391 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
55.
| 7392 Sīlaṃ tassa asaṅkheyyaṃ, |
| samādhi vajirūpamo; |
| Asaṅkheyyaṃ ñāṇavaraṃ, |
| vimutti ca anopamā. |
56.
| 7393 Manujāmaranāgānaṃ, |
| brahmānañca samāgame; |
| Samaṇabrāhmaṇākiṇṇe, |
| dhammaṃ desesi nāyako. |
57.
| 7394 Sasāvakaṃ mahālābhiṃ, |
| puññavantaṃ jutindharaṃ; |
| Ṭhapesi etadaggamhi, |
| parisāsu visārado. |
58.
| 7395 Tadāhaṃ khattiyo āsiṃ, |
| nagare haṃsasavhaye; |
| Sutvā jinassa taṃ vākyaṃ, |
| sāvakassa guṇaṃ bahuṃ. |
59.
| 7396 Nimantayitvā sattāhaṃ, |
| bhojayitvā sasāvakaṃ; |
| Mahādānaṃ daditvāna, |
| taṃ ṭhānamabhipatthayiṃ. |
60.
| 7397 Tadā maṃ vinataṃ pāde, |
| disvāna purisāsabho; |
| Sarena mahatā vīro, |
| idaṃ vacanamabravi. |
61.
| 7398 ‘Tato jinassa vacanaṃ, |
| sotukāmā mahājanā; |
| Devadānavagandhabbā, |
| brahmāno ca mahiddhikā’. |
62.
| 7399 Samaṇabrāhmaṇā ceva, |
| namassiṃsu katañjalī; |
| ‘Namo te purisājañña, |
| namo te purisuttama. |
63.
| 7400 Khattiyena mahādānaṃ, |
| dinnaṃ sattāhikampi vo; |
| Sotukāmā phalaṃ tassa, |
| byākarohi mahāmune’. |
64.
| 7401 Tato avoca bhagavā, |
| ‘suṇātha mama bhāsitaṃ; |
| Appameyyamhi buddhamhi, |
| sasaṃghamhi patiṭṭhitā. |
65.
| 7402 Dakkhiṇā tāya ko vattā, |
| appameyyaphalā hi sā; |
| Api ce sa mahābhogo, |
| ṭhānaṃ pattheti uttamaṃ. |
66.
| 7403 Lābhī vipulalābhānaṃ, |
| yathā bhikkhu sudassano; |
| Tathāhampi bhaveyyanti, |
| lacchase taṃ anāgate. |
67.
| 7404 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
68.
| 7405 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sīvali nāma nāmena, |
| hessati satthu sāvako’. |
69.
| 7406 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpago ahaṃ. |
70.
| 7407 Ekanavutito kappe, |
| vipassī lokanāyako; |
| Uppajji cārudassano, |
| sabbadhammavipassako. |
71.
| 7408 Tadāhaṃ bandhumatiyaṃ, |
| kulassaññatarassa ca; |
| Dayito passito ceva, |
| āsiṃ kammantavāvaṭo. |
72.
| 7409 Tadā aññataro pūgo, |
| vipassissa mahesino; |
| Parivesaṃ akārayi, |
| mahantamativissutaṃ. |
73.
| 7410 Niṭṭhite ca mahādāne, |
| daduṃ khajjakasañhitaṃ; |
| Navaṃ dadhiṃ madhuñceva, |
| vicinaṃ neva addasuṃ. |
74.
| 7411 Tadāhaṃ taṃ gahetvāna, |
| navaṃ dadhiṃ madhumpi ca; |
| Kammassāmigharaṃ gacchiṃ, |
| tamesantā mamaddasuṃ. |
75.
| 7412 Sahassamapi datvāna, |
| nālabhiṃsu ca taṃ dvayaṃ; |
| Tatohaṃ evaṃ cintesiṃ, |
| ‘netaṃ hessati orakaṃ. |
76.
| 7413 Yathā ime janā sabbe, |
| sakkaronti tathāgataṃ; |
| Ahampi kāraṃ kassāmi, |
| sasaṃghe lokanāyake’. |
77.
| 7414 Tadāhamevaṃ cintetvā, |
| dadhiṃ madhuñca ekato; |
| Madditvā lokanāthassa, |
| sasaṃghassa adāsahaṃ. |
78.
| 7415 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
79.
| 7416 Punāhaṃ bārāṇasiyaṃ, |
| rājā hutvā mahāyaso; |
| Sattukassa tadā duṭṭho, |
| dvārarodhamakārayiṃ. |
80.
| 7417 Tadā tapassino ruddhā, |
| ekāhaṃ rakkhitā ahuṃ; |
| Tato tassa vipākena, |
| pāpatiṃ nirayaṃ bhusaṃ. |
81.
| 7418 Pacchime ca bhave dāni, |
| jātohaṃ koliye pure; |
| Suppavāsā ca me mātā, |
| mahāli licchavī pitā. |
82.
| 7419 Khattiye puññakammena, |
| dvārarodhassa vāhasā; |
| Satta vassāni nivasiṃ, |
| mātukucchimhi dukkhito. |
83.
| 7420 Sattāhaṃ dvāramūḷhohaṃ, |
| mahādukkhasamappito; |
| Mātā me chandadānena, |
| evaṃ āsi sudukkhitā. |
84.
| 7421 Suvatthitohaṃ nikkhanto, |
| buddhena anukampito; |
| Nikkhantadivaseyeva, |
| pabbajiṃ anagāriyaṃ. |
85.
| 7422 Upajjhā sāriputto me, |
| moggallāno mahiddhiko; |
| Kese oropayanto me, |
| anusāsi mahāmati. |
86.
| 7423 Kesesu chijjamānesu, |
| arahattamapāpuṇiṃ; |
| Devā nāgā manussā ca, |
| paccaye upanenti me. |
87.
| 7424 Padumuttaranāthañca, |
| vipassiñca vināyakaṃ; |
| Yaṃ pūjayiṃ pamudito, |
| paccayehi visesato. |
88.
| 7425 Tato tesaṃ visesena, |
| kammānaṃ vipuluttamaṃ; |
| Lābhaṃ labhāmi sabbattha, |
| vane gāme jale thale. |
89.
| 7426 Revataṃ dassanatthāya, |
| yadā yāti vināyako; |
| Tiṃsabhikkhusahassehi, |
| saha lokagganāyako. |
90.
| 7427 Tadā devopaṇītehi, |
| mamatthāya mahāmati; |
| Paccayehi mahāvīro, |
| sasaṃgho lokanāyako. |
91.
| 7428 Upaṭṭhito mayā buddho, |
| gantvā revatamaddasa; |
| Tato jetavanaṃ gantvā, |
| etadagge ṭhapesi maṃ. |
92.
| 7429 ‘Lābhīnaṃ sīvali aggo, |
| mama sissesu bhikkhavo’; |
| Sabbalokahito satthā, |
| kittayī parisāsu maṃ. |
93.
| 7430 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
94.
| 7431 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
95.
| 7432 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7433 Itthaṃ sudaṃ āyasmā sīvalithero imā gāthāyo abhāsitthāti.
7434 Sīvalittherassāpadānaṃ tatiyaṃ.