-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.2 Kaṅkhārevatattheraapadāna
Bhaddiyavagga
Kaṅkhārevatattheraapadāna
34.
| 7369 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
35.
| 7370 Sīhahanu brahmagiro, |
| haṃsadundubhinissano; |
| Nāgavikkantagamano, |
| candasūrādikappabho. |
36.
| 7371 Mahāmatī mahāvīro, |
| mahājhāyī mahābalo; |
| Mahākāruṇiko nātho, |
| mahātamapanūdano. |
37.
| 7372 Sa kadāci tilokaggo, |
| veneyyaṃ vinayaṃ bahuṃ; |
| Dhammaṃ desesi sambuddho, |
| sattāsayavidū muni. |
38.
| 7373 Jhāyiṃ jhānarataṃ vīraṃ, |
| upasantaṃ anāvilaṃ; |
| Vaṇṇayanto parisatiṃ, |
| tosesi janataṃ jino. |
39.
| 7374 Tadāhaṃ haṃsavatiyaṃ, |
| brāhmaṇo vedapāragū; |
| Dhammaṃ sutvāna mudito, |
| taṃ ṭhānamabhipatthayiṃ. |
40.
| 7375 Tadā jino viyākāsi, |
| saṃghamajjhe vināyako; |
| ‘Mudito hohi tvaṃ brahme, |
| lacchase taṃ manorathaṃ. |
41.
| 7376 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
42.
| 7377 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Revato nāma nāmena, |
| hessati satthu sāvako’. |
43.
| 7378 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
44.
| 7379 Pacchime ca bhave dāni, |
| jātohaṃ koliye pure; |
| Khattiye kulasampanne, |
| iddhe phīte mahaddhane. |
45.
| 7380 Yadā kapilavatthusmiṃ, |
| buddho dhammamadesayi; |
| Tadā pasanno sugate, |
| pabbajiṃ anagāriyaṃ. |
46.
| 7381 Kaṅkhā me bahulā āsi, |
| kappākappe tahiṃ tahiṃ; |
| Sabbaṃ taṃ vinayī buddho, |
| desetvā dhammamuttamaṃ. |
47.
| 7382 Tatohaṃ tiṇṇasaṃsāro, |
| sadā jhānasukhe rato; |
| Viharāmi tadā buddho, |
| maṃ disvā etadabravi. |
48.
| 7383 ‘Yā kāci kaṅkhā idha vā huraṃ vā, |
| Sakavediyā vā paravediyā vā; |
| Ye jhāyino tā pajahanti sabbā, |
| Ātāpino brahmacariyaṃ carantā’. |
49.
| 7384 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayiṃ mama. |
50.
| 7385 Tato jhānarataṃ disvā, |
| buddho lokantagū muni; |
| Jhāyīnaṃ bhikkhūnaṃ aggo, |
| paññāpeti mahāmati. |
51.
| 7386 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
52.
| 7387 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
53.
| 7388 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7389 Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti.
7390 Kaṅkhārevatattherassāpadānaṃ dutiyaṃ.