-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
55.1 Lakuṇḍabhaddiyattheraapadāna
Bhaddiyavagga
Lakuṇḍabhaddiyattheraapadāna
1.
| 7334 “Padumuttaro nāma jino, |
| sabbadhammesu cakkhumā; |
| Ito satasahassamhi, |
| kappe uppajji nāyako. |
2.
| 7335 Tadāhaṃ haṃsavatiyaṃ, |
| seṭṭhiputto mahaddhano; |
| Jaṅghāvihāraṃ vicaraṃ, |
| saṃghārāmaṃ agacchahaṃ. |
3.
| 7336 Tadā so lokapajjoto, |
| dhammaṃ desesi nāyako; |
| Mañjussarānaṃ pavaraṃ, |
| sāvakaṃ abhikittayi. |
4.
| 7337 Taṃ sutvā mudito hutvā, |
| kāraṃ katvā mahesino; |
| Vanditvā satthuno pāde, |
| taṃ ṭhānamabhipatthayiṃ. |
5.
| 7338 Tadā buddho viyākāsi, |
| saṃghamajjhe vināyako; |
| ‘Anāgatamhi addhāne, |
| lacchase taṃ manorathaṃ. |
6.
| 7339 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
7.
| 7340 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Bhaddiyo nāma nāmena, |
| hessati satthu sāvako’. |
8.
| 7341 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
9.
| 7342 Dvenavute ito kappe, |
| phusso uppajji nāyako; |
| Durāsado duppasaho, |
| sabbalokuttamo jino. |
10.
| 7343 Caraṇena ca sampanno, |
| brahā uju patāpavā; |
| Hitesī sabbasattānaṃ, |
| bahuṃ mocesi bandhanā. |
11.
| 7344 Nandārāmavane tassa, |
| ahosiṃ phussakokilo; |
| Gandhakuṭisamāsanne, |
| ambarukkhe vasāmahaṃ. |
12.
| 7345 Tadā piṇḍāya gacchantaṃ, |
| dakkhiṇeyyaṃ jinuttamaṃ; |
| Disvā cittaṃ pasādetvā, |
| mañjunābhinikūjahaṃ. |
13.
| 7346 Rājuyyānaṃ tadā gantvā, |
| supakkaṃ kanakattacaṃ; |
| Ambapiṇḍaṃ gahetvāna, |
| sambuddhassopanāmayiṃ. |
14.
| 7347 Tadā me cittamaññāya, |
| mahākāruṇiko jino; |
| Upaṭṭhākassa hatthato, |
| pattaṃ paggaṇhi nāyako. |
15.
| 7348 Adāsiṃ haṭṭhacittohaṃ, |
| ambapiṇḍaṃ mahāmune; |
| Patte pakkhippa pakkhehi, |
| pañjaliṃ katvāna mañjunā. |
16.
| 7349 Sarena rajanīyena, |
| savanīyena vaggunā; |
| Vassanto buddhapūjatthaṃ, |
| nīḷaṃ gantvā nipajjahaṃ. |
17.
| 7350 Tadā muditacittaṃ maṃ, |
| buddhapemagatāsayaṃ; |
| Sakuṇagghi upāgantvā, |
| ghātayī duṭṭhamānaso. |
18.
| 7351 Tato cutohaṃ tusite, |
| anubhotvā mahāsukhaṃ; |
| Manussayonimāgacchiṃ, |
| tassa kammassa vāhasā. |
19.
| 7352 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
20.
| 7353 Sāsanaṃ jotayitvā so, |
| abhibhuyya kutitthiye; |
| Vinayitvāna veneyye, |
| nibbuto so sasāvako. |
21.
| 7354 Nibbute tamhi lokagge, |
| pasannā janatā bahū; |
| Pūjanatthāya buddhassa, |
| thūpaṃ kubbanti satthuno. |
22.
| 7355 ‘Sattayojanikaṃ thūpaṃ, |
| sattaratanabhūsitaṃ; |
| Karissāma mahesissa’, |
| iccevaṃ mantayanti te. |
23.
| 7356 Kikino kāsirājassa, |
| tadā senāya nāyako; |
| Hutvāhaṃ appamāṇassa, |
| pamāṇaṃ cetiye vadiṃ. |
24.
| 7357 Tadā te mama vākyena, |
| cetiyaṃ yojanuggataṃ; |
| Akaṃsu naravīrassa, |
| nānāratanabhūsitaṃ. |
25.
| 7358 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
26.
| 7359 Pacchime ca bhave dāni, |
| jāto seṭṭhikule ahaṃ; |
| Sāvatthiyaṃ puravare, |
| iddhe phīte mahaddhane. |
27.
| 7360 Purappavese sugataṃ, |
| disvā vimhitamānaso; |
| Pabbajitvāna na ciraṃ, |
| arahattamapāpuṇiṃ. |
28.
| 7361 Cetiyassa pamāṇaṃ yaṃ, |
| akariṃ tena kammunā; |
| Lakuṇḍakasarīrohaṃ, |
| jāto paribhavāraho. |
29.
| 7362 Sarena madhurenāhaṃ, |
| pūjitvā isisattamaṃ; |
| Mañjussarānaṃ bhikkhūnaṃ, |
| aggattamanupāpuṇiṃ. |
30.
| 7363 Phaladānena buddhassa, |
| guṇānussaraṇena ca; |
| Sāmaññaphalasampanno, |
| viharāmi anāsavo. |
31.
| 7364 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
32.
| 7365 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
33.
| 7366 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
7367 Itthaṃ sudaṃ āyasmā lakuṇḍabhaddiyo thero imā gāthāyo abhāsitthāti.
7368 Lakuṇḍabhaddiyattherassāpadānaṃ paṭhamaṃ.