-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.9 Rādhattheraapadāna
Kaccāyanavagga
Rādhattheraapadāna
296.
| 7259 “Padumuttaro nāma jino, |
| sabbalokavidū muni; |
| Ito satasahassamhi, |
| kappe uppajji cakkhumā. |
297.
| 7260 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
298.
| 7261 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
299.
| 7262 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
300.
| 7263 Ratanānaṭṭhapaññāsaṃ, |
| uggato so mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
301.
| 7264 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
302.
| 7265 Tadāhaṃ haṃsavatiyaṃ, |
| brāhmaṇo mantapāragū; |
| Upecca taṃ naravaraṃ, |
| assosiṃ dhammadesanaṃ. |
303.
| 7266 Paññāpentaṃ mahāvīraṃ, |
| parisāsu visāradaṃ; |
| Paṭibhāneyyakaṃ bhikkhuṃ, |
| etadagge vināyakaṃ. |
304.
| 7267 Tadāhaṃ kāraṃ katvāna, |
| sasaṃghe lokanāyake; |
| Nipacca sirasā pāde, |
| taṃ ṭhānaṃ abhipatthayiṃ. |
305.
| 7268 Tato maṃ bhagavā āha, |
| siṅgīnikkhasamappabho; |
| Sarena rajanīyena, |
| kilesamalahārinā. |
306.
| 7269 ‘Sukhī bhavassu dīghāyu, |
| sijjhatu paṇidhī tava; |
| Sasaṃghe me kataṃ kāraṃ, |
| atīva vipulaṃ tayā. |
307.
| 7270 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
308.
| 7271 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Rādhoti nāmadheyyena, |
| hessati satthu sāvako. |
309.
| 7272 Sa te hetuguṇe tuṭṭho, |
| sakyaputto narāsabho; |
| Paṭibhāneyyakānaggaṃ, |
| paññapessati nāyako’. |
310.
| 7273 Taṃ sutvā mudito hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacitto paricariṃ, |
| sato paññāsamāhito. |
311.
| 7274 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
312.
| 7275 Satānaṃ tīṇikkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
313.
| 7276 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Sabbattha sukhito āsiṃ, |
| tassa kammassa vāhasā. |
314.
| 7277 Pacchime bhave sampatte, |
| giribbajapuruttame; |
| Jāto vippakule niddhe, |
| vikalacchādanāsane. |
315.
| 7278 Kaṭacchubhikkhaṃ pādāsiṃ, |
| sāriputtassa tādino; |
| Yadā jiṇṇo ca vuddho ca, |
| tadārāmamupāgamiṃ. |
316.
| 7279 Pabbajati na maṃ koci, |
| jiṇṇadubbalathāmakaṃ; |
| Tena dīno vivaṇṇaṅgo, |
| soko cāsiṃ tadā ahaṃ. |
317.
| 7280 Disvā mahākāruṇiko, |
| mamamāha mahāmuni; |
| ‘Kimatthaṃ puttasokaṭṭo, |
| brūhi te cittajaṃ rujaṃ’. |
318.
| 7281 ‘Pabbajjaṃ na labhe vīra, |
| svākkhāte tava sāsane; |
| Tena sokena dīnosmi, |
| saraṇaṃ hohi nāyaka’. |
319.
| 7282 Tadā bhikkhū samānetvā, |
| apucchi munisattamo; |
| ‘Imassa adhikāraṃ ye, |
| saranti byāharantu te’. |
320.
| 7283 Sāriputto tadāvoca, |
| ‘kāramassa sarāmahaṃ; |
| Kaṭacchubhikkhaṃ dāpesi, |
| piṇḍāya carato mama’. |
321.
| 7284 ‘Sādhu sādhu kataññūsi, |
| sāriputta imaṃ tuvaṃ; |
| Pabbājehi dijaṃ vuḍḍhaṃ, |
| hessatājāniyo ayaṃ’. |
322.
| 7285 Tato alatthaṃ pabbajjaṃ, |
| kammavācopasampadaṃ; |
| Na cireneva kālena, |
| pāpuṇiṃ āsavakkhayaṃ. |
323.
| 7286 Sakkaccaṃ munino vākyaṃ, |
| suṇāmi mudito yato; |
| Paṭibhāneyyakānaggaṃ, |
| tato maṃ ṭhapayī jino. |
324.
| 7287 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
325.
| 7288 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
326.
| 7289 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7290 Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti.
7291 Rādhattherassāpadānaṃ navamaṃ.