-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.10 Mogharājattheraapadāna
Kaccāyanavagga
Mogharājattheraapadāna
327.
| 7292 “Padumuttaro nāma jino, |
| sabbalokavidū muni; |
| Ito satasahassamhi, |
| kappe uppajji cakkhumā. |
328.
| 7293 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
329.
| 7294 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
330.
| 7295 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
331.
| 7296 Ratanānaṭṭhapaññāsaṃ, |
| uggato so mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
332.
| 7297 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
333.
| 7298 Tadāhaṃ haṃsavatiyaṃ, |
| kule aññatare ahuṃ; |
| Parakammāyane yutto, |
| natthi me kiñci sandhanaṃ. |
334.
| 7299 Paṭikkamanasālāyaṃ, |
| vasanto katabhūmiyaṃ; |
| Aggiṃ ujjālayiṃ tattha, |
| daḷhaṃ kaṇhāsi sā mahī. |
335.
| 7300 Tadā parisatiṃ nātho, |
| catusaccapakāsako; |
| Sāvakaṃ sampakittesi, |
| lūkhacīvaradhārakaṃ. |
336.
| 7301 Tassa tamhi guṇe tuṭṭho, |
| paṇipacca tathāgataṃ; |
| Lūkhacīvaradhāraggaṃ, |
| patthayiṃ ṭhānamuttamaṃ. |
337.
| 7302 Tadā avoca bhagavā, |
| sāvake padumuttaro; |
| ‘Passathetaṃ purisakaṃ, |
| kucelaṃ tanudehakaṃ. |
338.
| 7303 Pītippasannavadanaṃ, |
| saddhādhanasamanvitaṃ; |
| Udaggatanujaṃ haṭṭhaṃ, |
| acalaṃ sālapiṇḍitaṃ. |
339.
| 7304 Eso pattheti taṃ ṭhānaṃ, |
| saccasenassa bhikkhuno; |
| Lūkhacīvaradhārissa, |
| tassa vaṇṇasitāsayo’. |
340.
| 7305 Taṃ sutvā mudito hutvā, |
| nipacca sirasā jinaṃ; |
| Yāvajīvaṃ subhaṃ kammaṃ, |
| karitvā jinasāsane. |
341.
| 7306 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsūpago ahaṃ. |
342.
| 7307 Paṭikkamanasālāyaṃ, |
| bhūmidāhakakammunā; |
| Samasahassaṃ niraye, |
| adayhiṃ vedanāṭṭito. |
343.
| 7308 Tena kammāvasesena, |
| pañca jātisatānihaṃ; |
| Manusso kulajo hutvā, |
| jātiyā lakkhaṇaṅkito. |
344.
| 7309 Pañca jātisatāneva, |
| kuṭṭharogasamappito; |
| Mahādukkhaṃ anubhaviṃ, |
| tassa kammassa vāhasā. |
345.
| 7310 Imasmiṃ bhaddake kappe, |
| upariṭṭhaṃ yasassinaṃ; |
| Piṇḍapātena tappesiṃ, |
| pasannamānaso ahaṃ. |
346.
| 7311 Tena kammavisesena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
347.
| 7312 Pacchime bhave sampatte, |
| ajāyiṃ khattiye kule; |
| Pituno accayenāhaṃ, |
| mahārajjasamappito. |
348.
| 7313 Kuṭṭharogādhibhūtohaṃ, |
| na ratiṃ na sukhaṃ labhe; |
| Moghaṃ rajjaṃ sukhaṃ yasmā, |
| mogharājā tato ahaṃ. |
349.
| 7314 Kāyassa dosaṃ disvāna, |
| pabbajiṃ anagāriyaṃ; |
| Bāvarissa dijaggassa, |
| sissattaṃ ajjhupāgamiṃ. |
350.
| 7315 Mahatā parivārena, |
| upecca naranāyakaṃ; |
| Apucchiṃ nipuṇaṃ pañhaṃ, |
| taṃ vīraṃ vādisūdanaṃ. |
351.
| 7316 ‘Ayaṃ loko paro loko, |
| brahmaloko sadevako; |
| Diṭṭhiṃ no nābhijānāmi, |
| gotamassa yasassino. |
352.
| 7317 Evābhikkantadassāviṃ, |
| atthi pañhena āgamaṃ; |
| Kathaṃ lokaṃ avekkhantaṃ, |
| maccurājā na passati’. |
353.
| 7318 ‘Suññato lokaṃ avekkhassu, |
| mogharāja sadā sato; |
| Attānudiṭṭhiṃ uhacca, |
| evaṃ maccutaro siyā. |
354.
| 7319 Evaṃ lokaṃ avekkhantaṃ, |
| maccurājā na passati’; |
| Iti maṃ abhaṇi buddho, |
| sabbarogatikicchako. |
355.
| 7320 Saha gāthāvasānena, |
| kesamassuvivajjito; |
| Kāsāvavatthavasano, |
| āsiṃ bhikkhu tathārahā. |
356.
| 7321 Saṃghikesu vihāresu, |
| na vasiṃ rogapīḷito; |
| Mā vihāro padussīti, |
| vātarogehi pīḷito. |
357.
| 7322 Saṅkārakūṭā āhitvā, |
| susānā rathikāhi ca; |
| Tato saṅghāṭiṃ karitvā, |
| dhārayiṃ lūkhacīvaraṃ. |
358.
| 7323 Mahābhisakko tasmiṃ me, |
| guṇe tuṭṭho vināyako; |
| Lūkhacīvaradhārīnaṃ, |
| etadagge ṭhapesi maṃ. |
359.
| 7324 Puññapāpaparikkhīṇo, |
| sabbarogavivajjito; |
| Sikhīva anupādāno, |
| nibbāyissamanāsavo. |
360.
| 7325 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
361.
| 7326 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
362.
| 7327 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5937) |
7328 Itthaṃ sudaṃ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.
7329 Mogharājattherassāpadānaṃ dasamaṃ.
7330 Kaccāyanavaggo catupaññāsamo.
7331 Tassuddānaṃ
| 7332 Kaccāno vakkalī thero, |
| mahākappinasavhayo; |
| Dabbo kumāranāmo ca, |
| bāhiyo koṭṭhiko vasī. |
| 7333 Uruveḷakassapo rādho, |
| mogharājā ca paṇḍito; |
| Tīṇi gāthāsatānettha, |
| bāsaṭṭhi ceva piṇḍitā. |