-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.8 Uruveḷakassapattheraapadāna
Kaccāyanavagga
Uruveḷakassapattheraapadāna
251.
| 7212 “Padumuttaro nāma jino, |
| sabbalokavidū muni; |
| Ito satasahassamhi, |
| kappe uppajji cakkhumā. |
252.
| 7213 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
253.
| 7214 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
254.
| 7215 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
255.
| 7216 Ratanānaṭṭhapaññāsaṃ, |
| uggato so mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
256.
| 7217 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
257.
| 7218 Tadāhaṃ haṃsavatiyā, |
| brāhmaṇo sādhusammato; |
| Upecca lokapajjotaṃ, |
| assosiṃ dhammadesanaṃ. |
258.
| 7219 Tadā mahāparisatiṃ, |
| mahāparisasāvakaṃ; |
| Ṭhapentaṃ etadaggamhi, |
| sutvāna mudito ahaṃ. |
259.
| 7220 Mahatā parivārena, |
| nimantetvā mahājinaṃ; |
| Brāhmaṇānaṃ sahassena, |
| sahadānamadāsahaṃ. |
260.
| 7221 Mahādānaṃ daditvāna, |
| abhivādiya nāyakaṃ; |
| Ekamantaṃ ṭhito haṭṭho, |
| idaṃ vacanamabraviṃ. |
261.
| 7222 ‘Tayi saddhāya me vīra, |
| adhikāraguṇena ca; |
| Parisā mahatī hotu, |
| nibbattassa tahiṃ tahiṃ’. |
262.
| 7223 Tadā avoca parisaṃ, |
| gajagajjitasussaro; |
| Karavīkaruto satthā, |
| ‘etaṃ passatha brāhmaṇaṃ. |
263.
| 7224 Hemavaṇṇaṃ mahābāhuṃ, |
| kamalānanalocanaṃ; |
| Udaggatanujaṃ haṭṭhaṃ, |
| saddhavantaṃ guṇe mama. |
264.
| 7225 Esa patthayate ṭhānaṃ, |
| sīhaghosassa bhikkhuno; |
| Anāgatamhi addhāne, |
| lacchase taṃ manorathaṃ. |
265.
| 7226 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
266.
| 7227 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Kassapo nāma gottena, |
| hessati satthu sāvako’. |
267.
| 7228 Ito dvenavute kappe, |
| ahu satthā anuttaro; |
| Anūpamo asadiso, |
| phusso lokagganāyako. |
268.
| 7229 So ca sabbaṃ tamaṃ hantvā, |
| vijaṭetvā mahājaṭaṃ; |
| Vassate amataṃ vuṭṭhiṃ, |
| tappayanto sadevakaṃ. |
269.
| 7230 Tadā hi bārāṇasiyaṃ, |
| rājā paccā ahumhase; |
| Bhātaromha tayo sabbe, |
| saṃvisaṭṭhāva rājino. |
270.
| 7231 Vīraṅgarūpā balino, |
| saṅgāme aparājitā; |
| Tadā kupitapaccanto, |
| amhe āha mahīpati. |
271.
| 7232 ‘Etha gantvāna paccantaṃ, |
| sodhetvā aṭṭavībalaṃ; |
| Khemaṃ vijiritaṃ katvā, |
| puna dethāti bhāsatha’. |
272.
| 7233 Tato mayaṃ avocumha, |
| yadi deyyāsi nāyakaṃ; |
| Upaṭṭhānāya amhākaṃ, |
| sādhayissāma vo tato. |
273.
| 7234 Tato mayaṃ laddhavarā, |
| bhūmipālena pesitā; |
| Nikkhittasatthaṃ paccantaṃ, |
| katvā punarupacca taṃ. |
274.
| 7235 Yācitvā satthupaṭṭhānaṃ, |
| rājānaṃ lokanāyakaṃ; |
| Munivīraṃ labhitvāna, |
| yāvajīvaṃ yajimha taṃ. |
275.
| 7236 Mahagghāni ca vatthāni, |
| paṇītāni rasāni ca; |
| Senāsanāni rammāni, |
| bhesajjāni hitāni ca. |
276.
| 7237 Datvā sasaṃghamunino, |
| dhammenuppāditāni no; |
| Sīlavanto kāruṇikā, |
| bhāvanāyuttamānasā. |
277.
| 7238 Saddhā paricaritvāna, |
| mettacittena nāyakaṃ; |
| Nibbute tamhi lokagge, |
| pūjaṃ katvā yathābalaṃ. |
278.
| 7239 Tato cutā santusitaṃ, |
| gatā tattha mahāsukhaṃ; |
| Anubhūtā mayaṃ sabbe, |
| buddhapūjāyidaṃ phalaṃ. |
279.
| 7240 Māyākāro yathā raṅge, |
| dassesi vikatiṃ bahuṃ; |
| Tathā bhave bhamantohaṃ, |
| videhādhipatī ahuṃ. |
280.
| 7241 Guṇāceḷassa vākyena, |
| micchādiṭṭhigatāsayo; |
| Narakaṃ maggamārūḷho, |
| rucāya mama dhītuyā. |
281.
| 7242 Ovādaṃ nādiyitvāna, |
| brahmunā nāradenahaṃ; |
| Bahudhā saṃsito santo, |
| diṭṭhiṃ hitvāna pāpikaṃ. |
282.
| 7243 Pūrayitvā visesena, |
| dasa kammapathānihaṃ; |
| Hitvāna dehamagamiṃ, |
| saggaṃ sabhavanaṃ yathā. |
283.
| 7244 Pacchime bhave sampatte, |
| brahmabandhu ahosahaṃ; |
| Bārāṇasiyaṃ phītāyaṃ, |
| jāto vippamahākule. |
284.
| 7245 Maccubyādhijarā bhīto, |
| ogāhetvā mahāvanaṃ; |
| Nibbānaṃ padamesanto, |
| jaṭilesu paribbajiṃ. |
285.
| 7246 Tadā dve bhātaro mayhaṃ, |
| pabbajiṃsu mayā saha; |
| Uruvelāyaṃ māpetvā, |
| assamaṃ nivasiṃ ahaṃ. |
286.
| 7247 Kassapo nāma gottena, |
| uruveḷanivāsiko; |
| Tato me āsi paññatti, |
| uruveḷakassapo iti. |
287.
| 7248 Nadīsakāse bhātā me, |
| nadīkassapasavhayo; |
| Āsī sakāsanāmena, |
| gayāyaṃ gayākassapo. |
288.
| 7249 Dve satāni kaniṭṭhassa, |
| tīṇi majjhassa bhātuno; |
| Mama pañca satānūnā, |
| sissā sabbe mamānugā. |
289.
| 7250 Tadā upecca maṃ buddho, |
| katvāna vividhāni me; |
| Pāṭihīrāni lokaggo, |
| vinesi narasārathi. |
290.
| 7251 Sahassaparivārena, |
| ahosiṃ ehibhikkhuko; |
| Teheva saha sabbehi, |
| arahattamapāpuṇiṃ. |
291.
| 7252 Te cevaññe ca bahavo, |
| sissā maṃ parivārayuṃ; |
| Sāsituñca samatthohaṃ, |
| tato maṃ isisattamo. |
292.
| 7253 Mahāparisabhāvasmiṃ, |
| etadagge ṭhapesi maṃ; |
| Aho buddhe kataṃ kāraṃ, |
| saphalaṃ me ajāyatha. |
293.
| 7254 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
294.
| 7255 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
295.
| 7256 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7257 Itthaṃ sudaṃ āyasmā uruveḷakassapo thero imā gāthāyo abhāsitthāti.
7258 Uruveḷakassapattherassāpadānaṃ aṭṭhamaṃ.