-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.7 Mahākoṭṭhikattheraapadāna
Kaccāyanavagga
Mahākoṭṭhikattheraapadāna
221.
| 7180 “Padumuttaro nāma jino, |
| sabbalokavidū muni; |
| Ito satasahassamhi, |
| kappe uppajji cakkhumā. |
222.
| 7181 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
223.
| 7182 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
224.
| 7183 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
225.
| 7184 Ratanānaṭṭhapaññāsaṃ, |
| uggato so mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
226.
| 7185 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
227.
| 7186 Tadāhaṃ haṃsavatiyaṃ, |
| brāhmaṇo vedapāragū; |
| Upecca sabbalokaggaṃ, |
| assosiṃ dhammadesanaṃ. |
228.
| 7187 Tadā so sāvakaṃ vīro, |
| pabhinnamatigocaraṃ; |
| Atthe dhamme nirutte ca, |
| paṭibhāne ca kovidaṃ. |
229.
| 7188 Ṭhapesi etadaggamhi, |
| taṃ sutvā mudito ahaṃ; |
| Sasāvakaṃ jinavaraṃ, |
| sattāhaṃ bhojayiṃ tadā. |
230.
| 7189 Dussehacchādayitvāna, |
| sasissaṃ buddhisāgaraṃ; |
| Nipacca pādamūlamhi, |
| taṃ ṭhānaṃ patthayiṃ ahaṃ. |
231.
| 7190 Tato avoca lokaggo, |
| ‘passathetaṃ dijuttamaṃ; |
| Vinataṃ pādamūle me, |
| kamalodarasappabhaṃ. |
232.
| 7191 Buddhaseṭṭhassa bhikkhussa, |
| Ṭhānaṃ patthayate ayaṃ; |
| Tāya saddhāya cāgena, |
| Saddhammassavanena ca. |
233.
| 7192 Sabbattha sukhito hutvā, |
| saṃsaritvā bhavābhave; |
| Anāgatamhi addhāne, |
| lacchase taṃ manorathaṃ. |
234.
| 7193 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
235.
| 7194 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Koṭṭhiko nāma nāmena, |
| hessati satthu sāvako’. |
236.
| 7195 Taṃ sutvā mudito hutvā, |
| yāvajīvaṃ tadā jinaṃ; |
| Mettacitto paricariṃ, |
| sato paññāsamāhito. |
237.
| 7196 Tena kammavipākena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
238.
| 7197 Satānaṃ tīṇikkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
239.
| 7198 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Sabbattha sukhito āsiṃ, |
| tassa kammassa vāhasā. |
240.
| 7199 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na gacchāmi, |
| suciṇṇassa idaṃ phalaṃ. |
241.
| 7200 Duve kule pajāyāmi, |
| khattiye atha brāhmaṇe; |
| Nīce kule na jāyāmi, |
| suciṇṇassa idaṃ phalaṃ. |
242.
| 7201 Pacchime bhave sampatte, |
| brahmabandhu ahosahaṃ; |
| Sāvatthiyaṃ vippakule, |
| paccājāto mahaddhane. |
243.
| 7202 Mātā candavatī nāma, |
| pitā me assalāyano; |
| Yadā me pitaraṃ buddho, |
| vinayī sabbasuddhiyā. |
244.
| 7203 Tadā pasanno sugate, |
| pabbajiṃ anagāriyaṃ; |
| Moggallāno ācariyo, |
| upajjhā sārisambhavo. |
245.
| 7204 Kesesu chijjamānesu, |
| diṭṭhi chinnā samūlikā; |
| Nivāsento ca kāsāvaṃ, |
| arahattamapāpuṇiṃ. |
246.
| 7205 Atthadhammaniruttīsu, |
| paṭibhāne ca me mati; |
| Pabhinnā tena lokaggo, |
| etadagge ṭhapesi maṃ. |
247.
| 7206 Asandiṭṭhaṃ viyākāsiṃ, |
| upatissena pucchito; |
| Paṭisambhidāsu tenāhaṃ, |
| aggo sambuddhasāsane. |
248.
| 7207 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
249.
| 7208 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
250.
| 7209 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7210 Itthaṃ sudaṃ āyasmā mahākoṭṭhiko thero imā gāthāyo abhāsitthāti.
7211 Mahākoṭṭhikattherassāpadānaṃ sattamaṃ.