-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.6 Bāhiyattheraapadāna
Kaccāyanavagga
Bāhiyattheraapadāna
178.
| 7135 “Ito satasahassamhi, |
| kappe uppajji nāyako; |
| Mahappabho tilokaggo, |
| nāmena padumuttaro. |
179.
| 7136 Khippābhiññassa bhikkhussa, |
| guṇaṃ kittayato mune; |
| Sutvā udaggacittohaṃ, |
| kāraṃ katvā mahesino. |
180.
| 7137 Datvā sattāhikaṃ dānaṃ, |
| sasissassa mune ahaṃ; |
| Abhivādiya sambuddhaṃ, |
| taṃ ṭhānaṃ patthayiṃ tadā. |
181.
| 7138 Tato maṃ byākari buddho, |
| ‘etaṃ passatha brāhmaṇaṃ; |
| Patitaṃ pādamūle me, |
| cariyaṃ paccavekkhaṇaṃ. |
182.
| 7139 Hemayaññopacitaṅgaṃ, |
| avadātatanuttacaṃ; |
| Palambabimbatamboṭṭhaṃ, |
| setatiṇhasamaṃ dijaṃ. |
183.
| 7140 Guṇathāmabahutaraṃ, |
| samuggatatanūruhaṃ; |
| Guṇoghāyatanībhūtaṃ, |
| pītisamphullitānanaṃ. |
184.
| 7141 Eso patthayate ṭhānaṃ, |
| khippābhiññassa bhikkhuno; |
| Anāgate mahāvīro, |
| gotamo nāma hessati. |
185.
| 7142 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Bāhiyo nāma nāmena, |
| hessati satthu sāvako’. |
186.
| 7143 Tadā hi tuṭṭho vuṭṭhāya, |
| yāvajīvaṃ mahāmune; |
| Kāraṃ katvā cuto saggaṃ, |
| agaṃ sabhavanaṃ yathā. |
187.
| 7144 Devabhūto manusso vā, |
| sukhito tassa kammuno; |
| Vāhasā saṃsaritvāna, |
| sampattimanubhomahaṃ. |
188.
| 7145 Puna kassapavīrassa, |
| atthamentamhi sāsane; |
| Āruyha selasikharaṃ, |
| yuñjitvā jinasāsanaṃ. |
189.
| 7146 Visuddhasīlo sappañño, |
| jinasāsanakārako; |
| Tato cutā pañca janā, |
| devalokaṃ agamhase. |
190.
| 7147 Tatohaṃ bāhiyo jāto, |
| bhārukacche puruttame; |
| Tato nāvāya pakkhando, |
| sāgaraṃ appasiddhiyaṃ. |
191.
| 7148 Tato nāvā abhijjittha, |
| gantvāna katipāhakaṃ; |
| Tadā bhīsanake ghore, |
| patito makarākare. |
192.
| 7149 Tadāhaṃ vāyamitvāna, |
| santaritvā mahodadhiṃ; |
| Suppārapaṭṭanavaraṃ, |
| sampatto mandavedhito. |
193.
| 7150 Dārucīraṃ nivāsetvā, |
| gāmaṃ piṇḍāya pāvisiṃ; |
| Tadāha so jano tuṭṭho, |
| ‘arahāyamidhāgato. |
194.
| 7151 Imaṃ annena pānena, |
| vatthena sayanena ca; |
| Bhesajjena ca sakkatvā, |
| hessāma sukhitā mayaṃ’. |
195.
| 7152 Paccayānaṃ tadā lābhī, |
| tehi sakkatapūjito; |
| Arahāhanti saṅkappaṃ, |
| uppādesiṃ ayoniso. |
196.
| 7153 Tato me cittamaññāya, |
| codayī pubbadevatā; |
| ‘Na tvaṃ upāyamaggaññū, |
| kuto tvaṃ arahā bhave’. |
197.
| 7154 Codito tāya saṃviggo, |
| tadāhaṃ paripucchi taṃ; |
| ‘Ke vā ete kuhiṃ loke, |
| arahanto naruttamā’. |
198.
| 7155 ‘Sāvatthiyaṃ kosalamandire jino, |
| Pahūtapañño varabhūrimedhaso; |
| So sakyaputto arahā anāsavo, |
| Deseti dhammaṃ arahattapattiyā’. |
199.
| 7156 Tadassa sutvā vacanaṃ supīṇito, |
| Nidhiṃva laddhā kapaṇoti vimhito; |
| Udaggacitto arahattamuttamaṃ, |
| Sudassanaṃ daṭṭhumanantagocaraṃ. |
200.
| 7157 Tadā tato nikkhamitvāna ‘satthuno, |
| Sadā jinaṃ passāmi vimalānanaṃ’; |
| Upecca rammaṃ vijitavhayaṃ vanaṃ, |
| Dije apucchiṃ ‘kuhiṃ lokanandano’. |
201.
| 7158 ‘Tato avocuṃ naradevavandito, |
| Puraṃ paviṭṭho asanesanāya so; |
| Sasova khippaṃ munidassanussuko, |
| Upecca vandāhi tamaggapuggalaṃ’. |
202.
| 7159 Tatohaṃ tuvaṭaṃ gantvā, |
| sāvatthiṃ puramuttamaṃ; |
| Vicarantaṃ tamaddakkhiṃ, |
| piṇḍatthaṃ apihāgidhaṃ. |
203.
| 7160 Pattapāṇiṃ alolakkhaṃ, |
| pācayantaṃ pītākaraṃ; |
| Sirīnilayasaṅkāsaṃ, |
| ravidittiharānanaṃ. |
204.
| 7161 Taṃ samecca nipaccāhaṃ, |
| idaṃ vacanamabraviṃ; |
| ‘Kupathe vippanaṭṭhassa, |
| saraṇaṃ hohi gotama’. |
205.
| 7162 ‘Pāṇasantāraṇatthāya, |
| piṇḍāya vicarāmahaṃ; |
| Na te dhammakathākālo’, |
| iccāha munisattamo. |
206.
| 7163 Tadā punappunaṃ buddhaṃ, |
| āyāciṃ dhammalālaso; |
| Yo me dhammamadesesi, |
| gambhīraṃ suññataṃ padaṃ. |
207.
| 7164 Tassa dhammaṃ suṇitvāna, |
| pāpuṇiṃ āsavakkhayaṃ; |
| Parikkhīṇāyuko santo, |
| aho satthānukampako. |
208.
| 7165 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
209.
| 7166 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
210.
| 7167 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
211.
| 7168 Evaṃ thero viyākāsi, |
| bāhiyo dārucīriyo; |
| Saṅkārakūṭe patito, |
| bhūtāviṭṭhāya gāviyā. |
212.
| 7169 Attano pubbacariyaṃ, |
| kittayitvā mahāmati; |
| Parinibbāyi so thero, |
| sāvatthiyaṃ puruttame. |
213.
| 7170 Nagarā nikkhamanto taṃ, |
| disvāna isisattamo; |
| Dārucīradharaṃ dhīraṃ, |
| bāhiyaṃ bāhitāgamaṃ. |
214.
| 7171 Bhūmiyaṃ patitaṃ dantaṃ, |
| indaketūva pātitaṃ; |
| Gatāyuṃ sukkhakilesaṃ, |
| jinasāsanakārakaṃ. |
215.
| 7172 Tato āmantayī satthā, |
| sāvake sāsane rate; |
| ‘Gaṇhatha netvā jhāpetha, |
| tanuṃ sabrahmacārino. |
216.
| 7173 Thūpaṃ karotha pūjetha, |
| nibbuto so mahāmati; |
| Khippābhiññānamesaggo, |
| sāvako me vacokaro. |
217.
| 7174 Sahassamapi ce gāthā, |
| anatthapadasañhitā; |
| Ekaṃ gāthāpadaṃ seyyo, |
| yaṃ sutvā upasammati. |
218.
| 7175 Yattha āpo ca pathavī, |
| tejo vāyo na gādhati; |
| Na tattha sukkā jotanti, |
| ādicco na pakāsati. |
219.
| 7176 Na tattha candimā bhāti, |
| tamo tattha na vijjati; |
| Yadā ca attanā vedi, |
| munimonena brāhmaṇo. |
220.
| 7177 Atha rūpā arūpā ca, |
| sukhadukkhā vimuccati’; |
| Iccevaṃ abhaṇī nātho, |
| tilokasaraṇo muni”. |
7178 Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.
7179 Bāhiyattherassāpadānaṃ chaṭṭhaṃ.