-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.5 Kumārakassapattheraapadāna
Kaccāyanavagga
Kumārakassapattheraapadāna
150.
| 7105 “Ito satasahassamhi, |
| kappe uppajji nāyako; |
| Sabbalokahito vīro, |
| padumuttaranāmako. |
151.
| 7106 Tadāhaṃ brāhmaṇo hutvā, |
| vissuto vedapāragū; |
| Divāvihāraṃ vicaraṃ, |
| addasaṃ lokanāyakaṃ. |
152.
| 7107 Catusaccaṃ pakāsentaṃ, |
| bodhayantaṃ sadevakaṃ; |
| Vicittakathikānaggaṃ, |
| vaṇṇayantaṃ mahājane. |
153.
| 7108 Tadā muditacittohaṃ, |
| nimantetvā tathāgataṃ; |
| Nānārattehi vatthehi, |
| alaṅkaritvāna maṇḍapaṃ. |
154.
| 7109 Nānāratanapajjotaṃ, |
| sasaṃghaṃ bhojayiṃ tahiṃ; |
| Bhojayitvāna sattāhaṃ, |
| nānaggarasabhojanaṃ. |
155.
| 7110 Nānācittehi pupphehi, |
| pūjayitvā sasāvakaṃ; |
| Nipacca pādamūlamhi, |
| taṃ ṭhānaṃ patthayiṃ ahaṃ. |
156.
| 7111 Tadā munivaro āha, |
| karuṇekarasāsayo; |
| ‘Passathetaṃ dijavaraṃ, |
| padumānanalocanaṃ. |
157.
| 7112 Pītipāmojjabahulaṃ, |
| samuggatatanūruhaṃ; |
| Hāsamhitavisālakkhaṃ, |
| mama sāsanalālasaṃ. |
158.
| 7113 Patitaṃ pādamūle me, |
| ekāvatthasumānasaṃ; |
| Esa pattheti taṃ ṭhānaṃ, |
| vicittakathikattanaṃ. |
159.
| 7114 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
160.
| 7115 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Kumārakassapo nāma, |
| hessati satthu sāvako. |
161.
| 7116 Vicittapupphadussānaṃ, |
| ratanānañca vāhasā; |
| Vicittakathikānaṃ so, |
| aggataṃ pāpuṇissati’. |
162.
| 7117 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
163.
| 7118 Paribbhamaṃ bhavābhave, |
| raṅgamajjhe yathā naṭo; |
| Sākhamigatrajo hutvā, |
| migiyā kucchimokkamiṃ. |
164.
| 7119 Tadā mayi kucchigate, |
| vajjhavāro upaṭṭhito; |
| Sākhena cattā me mātā, |
| nigrodhaṃ saraṇaṃ gatā. |
165.
| 7120 Tena sā migarājena, |
| maraṇā parimocitā; |
| Pariccajitvā sapāṇaṃ, |
| mamevaṃ ovadī tadā. |
166.
| 7121 ‘Nigrodhameva seveyya, |
| na sākhamupasaṃvase; |
| Nigrodhasmiṃ mataṃ seyyo, |
| yañce sākhamhi jīvitaṃ’. |
167.
| 7122 Tenānusiṭṭhā migayūthapena, |
| Ahañca mātā ca tathetare ca; |
| Āgamma rammaṃ tusitādhivāsaṃ, |
| Gatā pavāsaṃ sagharaṃ yatheva. |
168.
| 7123 Puno kassapavīrassa, |
| atthamentamhi sāsane; |
| Āruyha selasikharaṃ, |
| yuñjitvā jinasāsanaṃ. |
169.
| 7124 Idānāhaṃ rājagahe, |
| jāto seṭṭhikule ahuṃ; |
| Āpannasattā me mātā, |
| pabbaji anagāriyaṃ. |
170.
| 7125 Sagabbhaṃ taṃ viditvāna, |
| devadattamupānayuṃ; |
| So avoca ‘vināsetha, |
| pāpikaṃ bhikkhuniṃ imaṃ’. |
171.
| 7126 Idānipi munindena, |
| jinena anukampitā; |
| Sukhinī ajanī mayhaṃ, |
| mātā bhikkhunupassaye. |
172.
| 7127 Taṃ viditvā mahīpālo, |
| kosalo maṃ aposayi; |
| Kumāraparihārena, |
| nāmenāhañca kassapo. |
173.
| 7128 Mahākassapamāgamma, |
| ahaṃ kumārakassapo; |
| Vammikasadisaṃ kāyaṃ, |
| sutvā buddhena desitaṃ. |
174.
| 7129 Tato cittaṃ vimucci me, |
| anupādāya sabbaso; |
| Pāyāsiṃ damayitvāhaṃ, |
| etadaggamapāpuṇiṃ. |
175.
| 7130 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
176.
| 7131 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
177.
| 7132 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7133 Itthaṃ sudaṃ āyasmā kumārakassapo thero imā gāthāyo abhāsitthāti.
7134
Kumārakassapattherassāpadānaṃ pañcamaṃ.
Catuvīsatimaṃ bhāṇavāraṃ.