-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.4 Dabbamallaputtattheraapadāna
Kaccāyanavagga
Dabbamallaputtattheraapadāna
108.
| 7061 “Padumuttaro nāma jino, |
| sabbalokavidū muni; |
| Ito satasahassamhi, |
| kappe uppajji cakkhumā. |
109.
| 7062 Ovādako viññāpako, |
| tārako sabbapāṇinaṃ; |
| Desanākusalo buddho, |
| tāresi janataṃ bahuṃ. |
110.
| 7063 Anukampako kāruṇiko, |
| hitesī sabbapāṇinaṃ; |
| Sampatte titthiye sabbe, |
| pañcasīle patiṭṭhapi. |
111.
| 7064 Evaṃ nirākulaṃ āsi, |
| suññataṃ titthiyehi ca; |
| Vicittaṃ arahantehi, |
| vasībhūtehi tādibhi. |
112.
| 7065 Ratanānaṭṭhapaññāsaṃ, |
| uggato so mahāmuni; |
| Kañcanagghiyasaṅkāso, |
| bāttiṃsavaralakkhaṇo. |
113.
| 7066 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā tiṭṭhamāno so, |
| tāresi janataṃ bahuṃ. |
114.
| 7067 Tadāhaṃ haṃsavatiyaṃ, |
| seṭṭhiputto mahāyaso; |
| Upetvā lokapajjotaṃ, |
| assosiṃ dhammadesanaṃ. |
115.
| 7068 Senāsanāni bhikkhūnaṃ, |
| paññāpentaṃ sasāvakaṃ; |
| Kittayantassa vacanaṃ, |
| suṇitvā mudito ahaṃ. |
116.
| 7069 Adhikāraṃ sasaṃghassa, |
| katvā tassa mahesino; |
| Nipacca sirasā pāde, |
| taṃ ṭhānamabhipatthayiṃ. |
117.
| 7070 Tadāha sa mahāvīro, |
| mama kammaṃ pakittayaṃ; |
| ‘Yo sasaṃghamabhojesi, |
| sattāhaṃ lokanāyakaṃ. |
118.
| 7071 Soyaṃ kamalapattakkho, |
| sīhaṃso kanakattaco; |
| Mama pādamūle nipati, |
| patthayaṃ ṭhānamuttamaṃ. |
119.
| 7072 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
120.
| 7073 Sāvako tassa buddhassa, |
| dabbo nāmena vissuto; |
| Senāsanapaññāpako, |
| aggo hessatiyaṃ tadā’. |
121.
| 7074 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
122.
| 7075 Satānaṃ tīṇikkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
123.
| 7076 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Sabbattha sukhito āsiṃ, |
| tassa kammassa vāhasā. |
124.
| 7077 Ekanavutito kappe, |
| vipassī nāma nāyako; |
| Uppajji cārudassano, |
| sabbadhammavipassako. |
125.
| 7078 Duṭṭhacitto upavadiṃ, |
| sāvakaṃ tassa tādino; |
| Sabbāsavaparikkhīṇaṃ, |
| suddhoti ca vijāniya. |
126.
| 7079 Tasseva naravīrassa, |
| sāvakānaṃ mahesinaṃ; |
| Salākañca gahetvāna, |
| khīrodanamadāsahaṃ. |
127.
| 7080 Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
128.
| 7081 Sāsanaṃ jotayitvāna, |
| abhibhuyya kutitthiye; |
| Vineyye vinayitvāva, |
| nibbuto so sasāvako. |
129.
| 7082 Sasisse nibbute nāthe, |
| atthamentamhi sāsane; |
| Devā kandiṃsu saṃviggā, |
| muttakesā rudammukhā. |
130.
| 7083 ‘Nibbāyissati dhammakkho, |
| na passissāma subbate; |
| Na suṇissāma saddhammaṃ, |
| aho no appapuññatā’. |
131.
| 7084 Tadāyaṃ pathavī sabbā, |
| acalā sā calācalā; |
| Sāgaro ca sasokova, |
| vinadī karuṇaṃ giraṃ. |
132.
| 7085 Catuddisā dundubhiyo, |
| nādayiṃsu amānusā; |
| Samantato asaniyo, |
| phaliṃsu ca bhayāvahā. |
133.
| 7086 Ukkā patiṃsu nabhasā, |
| dhūmaketu ca dissati; |
| Sadhūmā jālavaṭṭā ca, |
| raviṃsu karuṇaṃ migā. |
134.
| 7087 Uppāde dāruṇe disvā, |
| sāsanatthaṅgasūcake; |
| Saṃviggā bhikkhavo satta, |
| cintayimha mayaṃ tadā. |
135.
| 7088 ‘Sāsanena vināmhākaṃ, |
| jīvitena alaṃ mayaṃ; |
| Pavisitvā mahāraññaṃ, |
| yuñjāma jinasāsanaṃ’. |
136.
| 7089 Addasamha tadāraññe, |
| ubbiddhaṃ selamuttamaṃ; |
| Nisseṇiyā tamāruyha, |
| nisseṇiṃ pātayimhase. |
137.
| 7090 Tadā ovadi no thero, |
| ‘buddhuppādo sudullabho; |
| Saddhātidullabhā laddhā, |
| thokaṃ sesañca sāsanaṃ. |
138.
| 7091 Nipatanti khaṇātītā, |
| anante dukkhasāgare; |
| Tasmā payogo kattabbo, |
| yāva ṭhāti mune mataṃ’. |
139.
| 7092 Arahā āsi so thero, |
| anāgāmī tadānugo; |
| Susīlā itare yuttā, |
| devalokaṃ agamhase. |
140.
| 7093 Nibbuto tiṇṇasaṃsāro, |
| suddhāvāse ca ekako; |
| Ahañca pakkusāti ca, |
| sabhiyo bāhiyo tathā. |
141.
| 7094 Kumārakassapo ceva, |
| tattha tatthūpagā mayaṃ; |
| Saṃsārabandhanā muttā, |
| gotamenānukampitā. |
142.
| 7095 Mallesu kusinārāyaṃ, |
| jāto gabbheva me sato; |
| Mātā matā citāruḷhā, |
| tato nippatito ahaṃ. |
143.
| 7096 Patito dabbapuñjamhi, |
| tato dabboti vissuto; |
| Brahmacārībalenāhaṃ, |
| vimutto sattavassiko. |
144.
| 7097 Khīrodanabalenāhaṃ, |
| pañcahaṅgehupāgato; |
| Khīṇāsavopavādena, |
| pāpehi bahucodito. |
145.
| 7098 Ubho puññañca pāpañca, |
| vītivattomhi dānihaṃ; |
| Patvāna paramaṃ santiṃ, |
| viharāmi anāsavo. |
146.
| 7099 Senāsanaṃ paññāpayiṃ, |
| hāsayitvāna subbate; |
| Jino tasmiṃ guṇe tuṭṭho, |
| etadagge ṭhapesi maṃ. |
147.
| 7100 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
148.
| 7101 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
149.
| 7102 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7103 Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.
7104 Dabbamallaputtattherassāpadānaṃ catutthaṃ.