-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.5 Supaṭadāyakattheraapadāna
Tiṇadāyakavagga
Supaṭadāyakattheraapadāna
31.
| 6836 “Divāvihārā nikkhanto, |
| vipassī lokanāyako; |
| Lahuṃ supaṭakaṃ datvā, |
| kappaṃ saggamhi modahaṃ. |
32.
| 6837 Ekanavutito kappe, |
| supaṭakamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| supaṭassa idaṃ phalaṃ. |
33.
| 6838 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
34.
| 6839 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
35.
| 6840 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6841 Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhāsitthāti.
6842 Supaṭadāyakattherassāpadānaṃ pañcamaṃ.