-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.6 Daṇḍadāyakattheraapadāna
Tiṇadāyakavagga
Daṇḍadāyakattheraapadāna
36.
| 6843 “Kānanaṃ vanamogayha, |
| veḷuṃ chetvānahaṃ tadā; |
| Ālambaṇaṃ karitvāna, |
| saṃghassa adadiṃ bahuṃ. |
37.
| 6844 Tena cittappasādena, |
| subbate abhivādiya; |
| Ālambadaṇḍaṃ datvāna, |
| pakkāmiṃ uttarāmukho. |
38.
| 6845 Catunnavutito kappe, |
| yaṃ daṇḍamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| daṇḍadānassidaṃ phalaṃ. |
39.
| 6846 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
40.
| 6847 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
41.
| 6848 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6849 Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhāsitthāti.
6850
Daṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.
Tevīsatimaṃ bhāṇavāraṃ.