-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.4 Abbhañjanadāyakattheraapadāna
Tiṇadāyakavagga
Abbhañjanadāyakattheraapadāna
24.
| 6827 “Nagare bandhumatiyā, |
| rājuyyāne vasāmahaṃ; |
| Cammavāsī tadā āsiṃ, |
| kamaṇḍaludharo ahaṃ. |
25.
| 6828 Addasaṃ vimalaṃ buddhaṃ, |
| sayambhuṃ aparājitaṃ; |
| Padhānaṃ pahitattaṃ taṃ, |
| jhāyiṃ jhānarataṃ vasiṃ. |
26.
| 6829 Sabbakāmasamiddhiñca, |
| oghatiṇṇamanāsavaṃ; |
| Disvā pasanno sumano, |
| abbhañjanamadāsahaṃ. |
27.
| 6830 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| abbhañjanassidaṃ phalaṃ. |
28.
| 6831 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
29.
| 6832 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
30.
| 6833 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6834 Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.
6835 Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.