-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.3 Saraṇagamaniyattheraapadāna
Tiṇadāyakavagga
Saraṇagamaniyattheraapadāna
19.
| 6820 “Āruhimha tadā nāvaṃ, |
| bhikkhu cājīviko cahaṃ; |
| Nāvāya bhijjamānāya, |
| bhikkhu me saraṇaṃ adā. |
20.
| 6821 Ekatiṃse ito kappe, |
| yaṃ so me saraṇaṃ adā; |
| Duggatiṃ nābhijānāmi, |
| saraṇagamane phalaṃ. |
21.
| 6822 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
22.
| 6823 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
23.
| 6824 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6825 Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.
6826 Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.