-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.2 Mañcadāyakattheraapadāna
Tiṇadāyakavagga
Mañcadāyakattheraapadāna
13.
| 6812 “Vipassino bhagavato, |
| lokajeṭṭhassa tādino; |
| Ekamañcaṃ mayā dinnaṃ, |
| pasannena sapāṇinā. |
14.
| 6813 Hatthiyānaṃ assayānaṃ, |
| dibbayānaṃ samajjhagaṃ; |
| Tena mañcakadānena, |
| pattomhi āsavakkhayaṃ. |
15.
| 6814 Ekanavutito kappe, |
| yaṃ mañcamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| mañcadānassidaṃ phalaṃ. |
16.
| 6815 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
17.
| 6816 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
18.
| 6817 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6818 Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
6819 Mañcadāyakattherassāpadānaṃ dutiyaṃ.