-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.1 Tiṇamuṭṭhidāyakattheraapadāna
Tiṇadāyakavagga
Tiṇamuṭṭhidāyakattheraapadāna
1.
| 6798 “Himavantassāvidūre, |
| lambako nāma pabbato; |
| Tattheva tisso sambuddho, |
| abbhokāsamhi caṅkami. |
2.
| 6799 Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Disvāna taṃ devadevaṃ, |
| tiṇamuṭṭhimadāsahaṃ. |
3.
| 6800 Nisīdanatthaṃ buddhassa, |
| datvā cittaṃ pasādayiṃ; |
| Sambuddhaṃ abhivādetvā, |
| pakkāmiṃ uttarāmukho. |
4.
| 6801 Aciraṃ gatamattassa, |
| migarājā apothayi; |
| Sīhena pothito santo, |
| tattha kālaṅkato ahaṃ. |
5.
| 6802 Āsanne me kataṃ kammaṃ, |
| buddhaseṭṭhe anāsave; |
| Sumutto saravegova, |
| devalokamagañchahaṃ. |
6.
| 6803 Yūpo tattha subho āsi, |
| puññakammābhinimmito; |
| Sahassakaṇḍo satabheṇḍu, |
| dhajālu haritāmayo. |
7.
| 6804 Pabhā niddhāvate tassa, |
| sataraṃsīva uggato; |
| Ākiṇṇo devakaññāhi, |
| āmodiṃ kāmakāmihaṃ. |
8.
| 6805 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Āgantvāna manussattaṃ, |
| pattomhi āsavakkhayaṃ. |
9.
| 6806 Catunnavutito kappe, |
| nisīdanamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| tiṇamuṭṭhe idaṃ phalaṃ. |
10.
| 6807 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
11.
| 6808 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
12.
| 6809 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6810 Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
6811 Tiṇamuṭṭhidāyakattherassāpadānaṃ paṭhamaṃ.