-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.9 Sabbaphaladāyakattheraapadāna
Phaladāyakavagga
Sabbaphaladāyakattheraapadāna
51.
| 6757 “Varuṇo nāma nāmena, |
| brāhmaṇo mantapāragū; |
| Chaḍḍetvā dasa puttāni, |
| vanamajjhogahiṃ tadā. |
52.
| 6758 Assamaṃ sukataṃ katvā, |
| suvibhattaṃ manoramaṃ; |
| Paṇṇasālaṃ karitvāna, |
| vasāmi vipine ahaṃ. |
53.
| 6759 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mamuddharitukāmo so, |
| āgacchi mama assamaṃ. |
54.
| 6760 Yāvatā vanasaṇḍamhi, |
| obhāso vipulo ahu; |
| Buddhassa ānubhāvena, |
| pajjalī vipinaṃ tadā. |
55.
| 6761 Disvāna taṃ pāṭihīraṃ, |
| buddhaseṭṭhassa tādino; |
| Pattapuṭaṃ gahetvāna, |
| phalena pūjayiṃ ahaṃ. |
56.
| 6762 Upagantvāna sambuddhaṃ, |
| sahakhārimadāsahaṃ; |
| Anukampāya me buddho, |
| idaṃ vacanamabravi. |
57.
| 6763 ‘Khāribhāraṃ gahetvāna, |
| pacchato ehi me tuvaṃ; |
| Paribhutte ca saṃghamhi, |
| puññaṃ tava bhavissati’. |
58.
| 6764 Puṭakantaṃ gahetvāna, |
| bhikkhusaṃghassadāsahaṃ; |
| Tattha cittaṃ pasādetvā, |
| tusitaṃ upapajjahaṃ. |
59.
| 6765 Tattha dibbehi naccehi, |
| gītehi vāditehi ca; |
| Puññakammena saṃyuttaṃ, |
| anubhomi sadā sukhaṃ. |
60.
| 6766 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Bhoge me ūnatā natthi, |
| phaladānassidaṃ phalaṃ. |
61.
| 6767 Yāvatā caturo dīpā, |
| sasamuddā sapabbatā; |
| Phalaṃ buddhassa datvāna, |
| issaraṃ kārayāmahaṃ. |
62.
| 6768 Yāvatā me pakkhigaṇā, |
| ākāse uppatanti ce; |
| Tepi maṃ vasamanventi, |
| phaladānassidaṃ phalaṃ. |
63.
| 6769 Yāvatā vanasaṇḍamhi, |
| yakkhā bhūtā ca rakkhasā; |
| Kumbhaṇḍā garuḷā cāpi, |
| pāricariyaṃ upenti me. |
64.
| 6770 Kummā soṇā madhukārā, |
| ḍaṃsā ca makasā ubho; |
| Tepi maṃ vasamanventi, |
| phaladānassidaṃ phalaṃ. |
65.
| 6771 Supaṇṇā nāma sakuṇā, |
| pakkhijātā mahabbalā; |
| Tepi maṃ saraṇaṃ yanti, |
| phaladānassidaṃ phalaṃ. |
66.
| 6772 Yepi dīghāyukā nāgā, |
| iddhimanto mahāyasā; |
| Tepi maṃ vasamanventi, |
| phaladānassidaṃ phalaṃ. |
67.
| 6773 Sīhā byagghā ca dīpī ca, |
| acchakokataracchakā; |
| Tepi maṃ vasamanventi, |
| phaladānassidaṃ phalaṃ. |
68.
| 6774 Osadhītiṇavāsī ca, |
| ye ca ākāsavāsino; |
| Sabbe maṃ saraṇaṃ yanti, |
| phaladānassidaṃ phalaṃ. |
69.
| 6775 Sududdasaṃ sunipuṇaṃ, |
| gambhīraṃ suppakāsitaṃ; |
| Phassayitvā viharāmi, |
| phaladānassidaṃ phalaṃ. |
70.
| 6776 Vimokkhe aṭṭha phusitvā, |
| viharāmi anāsavo; |
| Ātāpī nipako cāhaṃ, |
| phaladānassidaṃ phalaṃ. |
71.
| 6777 Ye phalaṭṭhā buddhaputtā, |
| khīṇadosā mahāyasā; |
| Ahamaññataro tesaṃ, |
| phaladānassidaṃ phalaṃ. |
72.
| 6778 Abhiññāpāramiṃ gantvā, |
| sukkamūlena codito; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
73.
| 6779 Tevijjā iddhipattā ca, |
| buddhaputtā mahāyasā; |
| Dibbasotasamāpannā, |
| tesaṃ aññataro ahaṃ. |
74.
| 6780 Satasahassito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
75.
| 6781 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
76.
| 6782 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
77.
| 6783 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6784 Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
6785 Sabbaphaladāyakattherassāpadānaṃ navamaṃ.