-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.10 Padumadhārikattheraapadāna
Phaladāyakavagga
Padumadhārikattheraapadāna
78.
| 6786 “Himavantassāvidūre, |
| romaso nāma pabbato; |
| Buddhopi sambhavo nāma, |
| abbhokāse vasī tadā. |
79.
| 6787 Bhavanā nikkhamitvāna, |
| padumaṃ dhārayiṃ ahaṃ; |
| Ekāhaṃ dhārayitvāna, |
| bhavanaṃ punarāgamiṃ. |
80.
| 6788 Ekatiṃse ito kappe, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
81.
| 6789 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
82.
| 6790 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
83.
| 6791 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5449) |
6792 Itthaṃ sudaṃ āyasmā padumadhāriko thero imā gāthāyo abhāsitthāti.
6793 Padumadhārikattherassāpadānaṃ dasamaṃ.
6794 Phaladāyakavaggo dvepaññāsamo.
6795 Tassuddānaṃ
| 6796 Kurañciyaṃ kapitthañca, |
| kosambamatha ketakaṃ; |
| Nāgapupphajjunañceva, |
| kuṭajī ghosasaññako. |
| 6797 Thero ca sabbaphalado, |
| tathā padumadhāriko; |
| Asīti cettha gāthāyo, |
| tisso gāthā taduttari. |