-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.8 Ghosasaññakattheraapadāna
Phaladāyakavagga
Ghosasaññakattheraapadāna
44.
| 6748 “Migaluddo pure āsiṃ, |
| araññe vipine ahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| devasaṅghapurakkhataṃ. |
45.
| 6749 Catusaccaṃ pakāsentaṃ, |
| desentaṃ amataṃ padaṃ; |
| Assosiṃ madhuraṃ dhammaṃ, |
| sikhino lokabandhuno. |
46.
| 6750 Ghose cittaṃ pasādesiṃ, |
| asamappaṭipuggale; |
| Tattha cittaṃ pasādetvā, |
| uttariṃ duttaraṃ bhavaṃ. |
47.
| 6751 Ekatiṃse ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ghosasaññāyidaṃ phalaṃ. |
48.
| 6752 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
49.
| 6753 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
50.
| 6754 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6755 Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhāsitthāti.
6756 Ghosasaññakattherassāpadānaṃ aṭṭhamaṃ.