-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.5 Nāgapupphiyattheraapadāna
Phaladāyakavagga
Nāgapupphiyattheraapadāna
23.
| 6721 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Āhutīnaṃ paṭiggahaṃ; |
| Rathiyaṃ paṭipajjantaṃ, |
| Nāgapupphaṃ apūjayiṃ. |
24.
| 6722 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
25.
| 6723 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
26.
| 6724 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
27.
| 6725 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6726 Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.
6727 Nāgapupphiyattherassāpadānaṃ pañcamaṃ.