-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.4 Ketakapupphiyattheraapadāna
Phaladāyakavagga
Ketakapupphiyattheraapadāna
17.
| 6713 “Vinatānadiyā tīre, |
| vihāsi purisuttamo; |
| Addasaṃ virajaṃ buddhaṃ, |
| ekaggaṃ susamāhitaṃ. |
18.
| 6714 Madhugandhassa pupphena, |
| ketakassa ahaṃ tadā; |
| Pasannacitto sumano, |
| buddhaseṭṭhamapūjayiṃ. |
19.
| 6715 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
20.
| 6716 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
21.
| 6717 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
22.
| 6718 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6719 Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhāsitthāti.
6720 Ketakapupphiyattherassāpadānaṃ catutthaṃ.