-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.3 Kosambaphaliyattheraapadāna
Phaladāyakavagga
Kosambaphaliyattheraapadāna
12.
| 6706 “Kakudhaṃ vilasantaṃva, |
| devadevaṃ narāsabhaṃ; |
| Rathiyaṃ paṭipajjantaṃ, |
| kosambaṃ adadiṃ tadā. |
13.
| 6707 Ekatiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
14.
| 6708 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
15.
| 6709 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
16.
| 6710 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6711 Itthaṃ sudaṃ āyasmā kosambaphaliyo thero imā gāthāyo abhāsitthāti.
6712 Kosambaphaliyattherassāpadānaṃ tatiyaṃ.