-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.2 Kapitthaphaladāyakattheraapadāna
Phaladāyakavagga
Kapitthaphaladāyakattheraapadāna
7.
| 6699 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Āhutīnaṃ paṭiggahaṃ; |
| Rathiyaṃ paṭipajjantaṃ, |
| Kapitthaṃ adadiṃ phalaṃ. |
8.
| 6700 Ekanavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
9.
| 6701 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
10.
| 6702 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
11.
| 6703 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6704 Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā gāthāyo abhāsitthāti.
6705 Kapitthaphaladāyakattherassāpadānaṃ dutiyaṃ.