-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.1 Kurañciyaphaladāyakattheraapadāna
Phaladāyakavagga
Kurañciyaphaladāyakattheraapadāna
1.
| 6691 “Migaluddo pure āsiṃ, |
| vipine vicaraṃ ahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| sabbadhammāna pāraguṃ. |
2.
| 6692 Kurañciyaphalaṃ gayha, |
| buddhaseṭṭhassadāsahaṃ; |
| Puññakkhettassa tādino, |
| pasanno sehi pāṇibhi. |
3.
| 6693 Ekatiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
4.
| 6694 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
5.
| 6695 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
6.
| 6696 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6697 Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā gāthāyo abhāsitthāti.
6698 Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.