-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
52.6 Ajjunapupphiyattheraapadāna
Phaladāyakavagga
Ajjunapupphiyattheraapadāna
28.
| 6728 “Candabhāgānadītīre, |
| ahosiṃ kinnaro tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| sayambhuṃ aparājitaṃ. |
29.
| 6729 Pasannacitto sumano, |
| vedajāto katañjalī; |
| Gahetvā ajjunaṃ pupphaṃ, |
| sayambhuṃ abhipūjayiṃ. |
30.
| 6730 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā kinnaraṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
31.
| 6731 Chattiṃsakkhattuṃ devindo, |
| devarajjamakārayiṃ; |
| Dasakkhattuṃ cakkavattī, |
| mahārajjamakārayiṃ. |
32.
| 6732 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Sukhette vappitaṃ bījaṃ, |
| sayambhumhi aho mama. |
33.
| 6733 Kusalaṃ vijjate mayhaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Pūjāraho ahaṃ ajja, |
| sakyaputtassa sāsane. |
34.
| 6734 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
35.
| 6735 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
36.
| 6736 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6737 Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.
6738 Ajjunapupphiyattherassāpadānaṃ chaṭṭhaṃ.