-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
51.2 Ekapattadāyakattheraapadāna
Kaṇikāravagga
Ekapattadāyakattheraapadāna
39.
| 6608 “Nagare haṃsavatiyā, |
| kumbhakāro ahosahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| oghatiṇṇamanāsavaṃ. |
40.
| 6609 Sukataṃ mattikāpattaṃ, |
| buddhaseṭṭhassadāsahaṃ; |
| Pattaṃ datvā bhagavato, |
| ujubhūtassa tādino. |
41.
| 6610 Bhave nibbattamānohaṃ, |
| soṇṇathāle labhāmahaṃ; |
| Rūpimaye ca sovaṇṇe, |
| taṭṭike ca maṇīmaye. |
42.
| 6611 Pātiyo paribhuñjāmi, |
| puññakammassidaṃ phalaṃ; |
| Yasānañca dhanānañca, |
| aggabhūto ca homahaṃ. |
43.
| 6612 Yathāpi bhaddake khette, |
| bījaṃ appampi ropitaṃ; |
| Sammādhāraṃ pavecchante, |
| phalaṃ toseti kassakaṃ. |
44.
| 6613 Tathevidaṃ pattadānaṃ, |
| buddhakhettamhi ropitaṃ; |
| Pītidhāre pavassante, |
| phalaṃ maṃ tosayissati. |
45.
| 6614 Yāvatā khettā vijjanti, |
| saṃghāpi ca gaṇāpi ca; |
| Buddhakhettasamo natthi, |
| sukhado sabbapāṇinaṃ. |
46.
| 6615 Namo te purisājañña, |
| namo te purisuttama; |
| Ekapattaṃ daditvāna, |
| pattomhi acalaṃ padaṃ. |
47.
| 6616 Ekanavutito kappe, |
| yaṃ pattamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pattadānassidaṃ phalaṃ. |
48.
| 6617 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
49.
| 6618 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
50.
| 6619 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6620 Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
6621 Ekapattadāyakattherassāpadānaṃ dutiyaṃ.