-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
51.1 Tikaṇikārapupphiyattheraapadāna
Kaṇikāravagga
Tikaṇikārapupphiyattheraapadāna
1.
| 6568 “Sumedho nāma sambuddho, |
| bāttiṃsavaralakkhaṇo; |
| Vivekakāmo sambuddho, |
| himavantamupāgamiṃ. |
2.
| 6569 Ajjhogayha himavantaṃ, |
| aggo kāruṇiko muni; |
| Pallaṅkamābhujitvāna, |
| nisīdi purisuttamo. |
3.
| 6570 Vijjādharo tadā āsiṃ, |
| antalikkhacaro ahaṃ; |
| Tisūlaṃ sukataṃ gayha, |
| gacchāmi ambare tadā. |
4.
| 6571 Pabbatagge yathā aggi, |
| puṇṇamāyeva candimā; |
| Vane obhāsate buddho, |
| sālarājāva phullito. |
5.
| 6572 Vanaggā nikkhamitvāna, |
| buddharaṃsībhidhāvare; |
| Naḷaggivaṇṇasaṅkāsā, |
| disvā cittaṃ pasādayiṃ. |
6.
| 6573 Vicinaṃ addasaṃ pupphaṃ, |
| kaṇikāraṃ devagandhikaṃ; |
| Tīṇi pupphāni ādāya, |
| buddhaseṭṭhamapūjayiṃ. |
7.
| 6574 Buddhassa ānubhāvena, |
| tīṇi pupphāni me tadā; |
| Uddhaṃvaṇṭā adhopattā, |
| chāyaṃ kubbanti satthuno. |
8.
| 6575 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
9.
| 6576 Tattha me sukataṃ byamhaṃ, |
| kaṇikārīti ñāyati; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
10.
| 6577 Sahassakaṇḍaṃ satabheṇḍu, |
| dhajāluharitāmayaṃ; |
| Satasahassaniyyūhā, |
| byamhe pātubhaviṃsu me. |
11.
| 6578 Soṇṇamayā maṇimayā, |
| lohitaṅgamayāpi ca; |
| Phalikāpi ca pallaṅkā, |
| yenicchakā yadicchakā. |
12.
| 6579 Mahārahañca sayanaṃ, |
| tūlikāvikatīyutaṃ; |
| Uddhalomikaekantaṃ, |
| bibbohanasamāyutaṃ. |
13.
| 6580 Bhavanā nikkhamitvāna, |
| caranto devacārikaṃ; |
| Yadā icchāmi gamanaṃ, |
| devasaṅghapurakkhato. |
14.
| 6581 Pupphassa heṭṭhā tiṭṭhāmi, |
| uparicchadanaṃ mama; |
| Samantā yojanasataṃ, |
| kaṇikārehi chāditaṃ. |
15.
| 6582 Saṭṭhituriyasahassāni, |
| sāyaṃ pātamupaṭṭhahuṃ; |
| Parivārenti maṃ niccaṃ, |
| rattindivamatanditā. |
16.
| 6583 Tattha naccehi gītehi, |
| tāḷehi vāditehi ca; |
| Ramāmi khiḍḍāratiyā, |
| modāmi kāmakāmihaṃ. |
17.
| 6584 Tattha bhutvā pivitvā ca, |
| modāmi tidase tadā; |
| Nārīgaṇehi sahito, |
| modāmi byamhamuttame. |
18.
| 6585 Satānaṃ pañcakkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ tīṇikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
19.
| 6586 Bhavābhave saṃsaranto, |
| mahābhogaṃ labhāmahaṃ; |
| Bhoge me ūnatā natthi, |
| buddhapūjāyidaṃ phalaṃ. |
20.
| 6587 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
21.
| 6588 Duve kule pajāyāmi, |
| khattiye cāpi brāhmaṇe; |
| Nīce kule na jāyāmi, |
| buddhapūjāyidaṃ phalaṃ. |
22.
| 6589 Hatthiyānaṃ assayānaṃ, |
| sivikaṃ sandamānikaṃ; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 6590 Dāsīgaṇaṃ dāsagaṇaṃ, |
| nāriyo samalaṅkatā; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
24.
| 6591 Koseyyakambaliyāni, |
| khomakappāsikāni ca; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
25.
| 6592 Navavatthaṃ navaphalaṃ, |
| navaggarasabhojanaṃ; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
26.
| 6593 Imaṃ khāda imaṃ bhuñja, |
| imamhi sayane saya; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
27.
| 6594 Sabbattha pūjito homi, |
| yaso abbhuggato mama; |
| Mahāpakkho sadā homi, |
| abhejjapariso sadā; |
| Ñātīnaṃ uttamo homi, |
| buddhapūjāyidaṃ phalaṃ. |
28.
| 6595 Sītaṃ uṇhaṃ na jānāmi, |
| pariḷāho na vijjati; |
| Atho cetasikaṃ dukkhaṃ, |
| hadaye me na vijjati. |
29.
| 6596 Suvaṇṇavaṇṇo hutvāna, |
| saṃsarāmi bhavābhave; |
| Vevaṇṇiyaṃ na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
30.
| 6597 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Sāvatthiyaṃ pure jāto, |
| mahāsāle suaḍḍhake. |
31.
| 6598 Pañca kāmaguṇe hitvā, |
| pabbajiṃ anagāriyaṃ; |
| Jātiyā sattavassohaṃ, |
| arahattamapāpuṇiṃ. |
32.
| 6599 Upasampādayī buddho, |
| guṇamaññāya cakkhumā; |
| Taruṇo pūjanīyohaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
33.
| 6600 Dibbacakkhu visuddhaṃ me, |
| samādhikusalo ahaṃ; |
| Abhiññāpāramippatto, |
| buddhapūjāyidaṃ phalaṃ. |
34.
| 6601 Paṭisambhidā anuppatto, |
| iddhipādesu kovido; |
| Dhammesu pāramippatto, |
| buddhapūjāyidaṃ phalaṃ. |
35.
| 6602 Tiṃsakappasahassamhi, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
36.
| 6603 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
37.
| 6604 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
38.
| 6605 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6606 Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.
6607 Tikaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.