-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
51.3 Kāsumāraphaliyattheraapadāna
Kaṇikāravagga
Kāsumāraphaliyattheraapadāna
51.
| 6622 “Kaṇikāraṃva jotantaṃ, |
| nisinnaṃ pabbatantare; |
| Addasaṃ virajaṃ buddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
52.
| 6623 Pasannacitto sumano, |
| sire katvāna añjaliṃ; |
| Kāsumārikamādāya, |
| buddhaseṭṭhassadāsahaṃ. |
53.
| 6624 Ekatiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
54.
| 6625 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
55.
| 6626 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
56.
| 6627 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6628 Itthaṃ sudaṃ āyasmā kāsumāraphaliyo thero imā gāthāyo abhāsitthāti.
6629 Kāsumāraphaliyattherassāpadānaṃ tatiyaṃ.