-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.9 Naḷakuṭidāyakattheraapadāna
Kiṅkaṇipupphavagga
Naḷakuṭidāyakattheraapadāna
93.
| 6539 “Himavantassāvidūre, |
| hārito nāma pabbato; |
| Sayambhū nārado nāma, |
| rukkhamūle vasī tadā. |
94.
| 6540 Naḷāgāraṃ karitvāna, |
| tiṇena chādayiṃ ahaṃ; |
| Caṅkamaṃ sodhayitvāna, |
| sayambhussa adāsahaṃ. |
95.
| 6541 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
96.
| 6542 Tattha me sukataṃ byamhaṃ, |
| naḷakuṭikanimmitaṃ; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
97.
| 6543 Catuddasesu kappesu, |
| devaloke ramiṃ ahaṃ; |
| Ekasattatikkhattuñca, |
| devarajjamakārayiṃ. |
98.
| 6544 Catutiṃsatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
99.
| 6545 Dhammapāsādamāruyha, |
| sabbākāravarūpamaṃ; |
| Yadicchakāhaṃ vihare, |
| sakyaputtassa sāsane. |
100.
| 6546 Ekatiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| naḷakuṭiyidaṃ phalaṃ. |
101.
| 6547 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
102.
| 6548 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
103.
| 6549 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6550 Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo abhāsitthāti.
6551 Naḷakuṭidāyakattherassāpadānaṃ navamaṃ.