-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.8 Pulinathūpiyattheraapadāna
Kiṅkaṇipupphavagga
Pulinathūpiyattheraapadāna
57.
| 6500 “Himavantassāvidūre, |
| yamako nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
58.
| 6501 Nārado nāma nāmena, |
| jaṭilo uggatāpano; |
| Catuddasasahassāni, |
| sissā paricaranti maṃ. |
59.
| 6502 Paṭisallīnako santo, |
| evaṃ cintesahaṃ tadā; |
| ‘Sabbo jano maṃ pūjeti, |
| nāhaṃ pūjemi kiñcanaṃ. |
60.
| 6503 Na me ovādako atthi, |
| vattā koci na vijjati; |
| Anācariyupajjhāyo, |
| vane vāsaṃ upemahaṃ. |
61.
| 6504 Upāsamāno yamahaṃ, |
| garucittaṃ upaṭṭhahe; |
| So me ācariyo natthi, |
| vanavāso niratthako. |
62.
| 6505 Āyāgaṃ me gavesissaṃ, |
| garuṃ bhāvaniyaṃ tathā; |
| Sāvassayo vasissāmi, |
| na koci garahissati’. |
63.
| 6506 Uttānakūlā nadikā, |
| supatitthā manoramā; |
| Saṃsuddhapulinākiṇṇā, |
| avidūre mamassamaṃ. |
64.
| 6507 Nadiṃ amarikaṃ nāma, |
| upagantvānahaṃ tadā; |
| Saṃvaḍḍhayitvā pulinaṃ, |
| akaṃ pulinacetiyaṃ. |
65.
| 6508 Ye te ahesuṃ sambuddhā, |
| bhavantakaraṇā munī; |
| Tesaṃ etādiso thūpo, |
| taṃ nimittaṃ karomahaṃ. |
66.
| 6509 Karitvā pulinaṃ thūpaṃ, |
| sovaṇṇaṃ māpayiṃ ahaṃ; |
| Soṇṇakiṅkaṇipupphāni, |
| sahasse tīṇi pūjayiṃ. |
67.
| 6510 Sāyaṃ pātaṃ namassāmi, |
| vedajāto katañjalī; |
| Sammukhā viya sambuddhaṃ, |
| vandiṃ pulinacetiyaṃ. |
68.
| 6511 Yadā kilesā jāyanti, |
| vitakkā gehanissitā; |
| Sarāmi sukataṃ thūpaṃ, |
| paccavekkhāmi tāvade. |
69.
| 6512 Upanissāya viharaṃ, |
| satthavāhaṃ vināyakaṃ; |
| Kilese saṃvaseyyāsi, |
| na yuttaṃ tava mārisa. |
70.
| 6513 Saha āvajjite thūpe, |
| gāravaṃ hoti me tadā; |
| Kuvitakke vinodesiṃ, |
| nāgo tuttaṭṭito yathā. |
71.
| 6514 Evaṃ viharamānaṃ maṃ, |
| maccurājābhimaddatha; |
| Tattha kālaṅkato santo, |
| brahmalokamagacchahaṃ. |
72.
| 6515 Yāvatāyuṃ vasitvāna, |
| tidive upapajjahaṃ; |
| Asītikkhattuṃ devindo, |
| devarajjamakārayiṃ. |
73.
| 6516 Satānaṃ tīṇikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
74.
| 6517 Soṇṇakiṅkaṇipupphānaṃ, |
| vipākaṃ anubhomahaṃ; |
| Dhātīsatasahassāni, |
| parivārenti maṃ bhave. |
75.
| 6518 Thūpassa pariciṇṇattā, |
| rajojallaṃ na limpati; |
| Gatte sedā na muccanti, |
| suppabhāso bhavāmahaṃ. |
76.
| 6519 Aho me sukato thūpo, |
| sudiṭṭhā marikā nadī; |
| Thūpaṃ katvāna pulinaṃ, |
| pattomhi acalaṃ padaṃ. |
77.
| 6520 Kusalaṃ kattukāmena, |
| jantunā sāragāhinā; |
| Natthi khettaṃ akhettaṃ vā, |
| paṭipattīva sādhakā. |
78.
| 6521 Yathāpi balavā poso, |
| aṇṇavaṃ taritussahe; |
| Parittaṃ kaṭṭhamādāya, |
| pakkhandeyya mahāsaraṃ. |
79.
| 6522 Imāhaṃ kaṭṭhaṃ nissāya, |
| tarissāmi mahodadhiṃ; |
| Ussāhena vīriyena, |
| tareyya udadhiṃ naro. |
80.
| 6523 Tatheva me kataṃ kammaṃ, |
| parittaṃ thokakañca yaṃ; |
| Taṃ kammaṃ upanissāya, |
| saṃsāraṃ samatikkamiṃ. |
81.
| 6524 Pacchime bhave sampatte, |
| sukkamūlena codito; |
| Sāvatthiyaṃ pure jāto, |
| mahāsāle suaḍḍhake. |
82.
| 6525 Saddhā mātā pitā mayhaṃ, |
| buddhassa saraṇaṃ gatā; |
| Ubho diṭṭhapadā ete, |
| anuvattanti sāsanaṃ. |
83.
| 6526 Bodhipapaṭikaṃ gayha, |
| soṇṇathūpamakārayuṃ; |
| Sāyaṃ pātaṃ namassanti, |
| sakyaputtassa sammukhā. |
84.
| 6527 Uposathamhi divase, |
| soṇṇathūpaṃ vinīharuṃ; |
| Buddhassa vaṇṇaṃ kittentā, |
| tiyāmaṃ vītināmayuṃ. |
85.
| 6528 Saha disvānahaṃ thūpaṃ, |
| sariṃ pulinacetiyaṃ; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
6529 Dvāvīsatimaṃ bhāṇavāraṃ.
86.
| 6530 Gavesamāno taṃ vīraṃ, |
| dhammasenāpatiddasaṃ; |
| Agārā nikkhamitvāna, |
| pabbajiṃ tassa santike. |
87.
| 6531 Jātiyā sattavassena, |
| arahattamapāpuṇiṃ; |
| Upasampādayī buddho, |
| guṇamaññāya cakkhumā. |
88.
| 6532 Dārakeneva santena, |
| kiriyaṃ niṭṭhitaṃ mayā; |
| Kataṃ me karaṇīyajja, |
| sakyaputtassa sāsane. |
89.
| 6533 Sabbaverabhayātīto, |
| sabbasaṅgātigo isi; |
| Sāvako te mahāvīra, |
| soṇṇathūpassidaṃ phalaṃ. |
90.
| 6534 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
91.
| 6535 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
92.
| 6536 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6537 Itthaṃ sudaṃ āyasmā pulinathūpiyo thero imā gāthāyo abhāsitthāti.
6538 Pulinathūpiyattherassāpadānaṃ aṭṭhamaṃ.