-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.7 Udakadāyakattheraapadāna
Kiṅkaṇipupphavagga
Udakadāyakattheraapadāna
51.
| 6492 “Padumuttarabuddhassa, |
| bhikkhusaṃghe anuttare; |
| Pasannacitto sumano, |
| pānīghaṭamapūrayiṃ. |
52.
| 6493 Pabbatagge dumagge vā, |
| ākāse vātha bhūmiyaṃ; |
| Yadā pānīyamicchāmi, |
| khippaṃ nibbattate mama. |
53.
| 6494 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dakadānassidaṃ phalaṃ. |
54.
| 6495 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
55.
| 6496 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
56.
| 6497 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6498 Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.
6499 Udakadāyakattherassāpadānaṃ sattamaṃ.