-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.6 Ghatamaṇḍadāyakattheraapadāna
Kiṅkaṇipupphavagga
Ghatamaṇḍadāyakattheraapadāna
41.
| 6480 “Sucintitaṃ bhagavantaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Upaviṭṭhaṃ mahāraññaṃ, |
| vātābādhena pīḷitaṃ. |
42.
| 6481 Disvā cittaṃ pasādetvā, |
| ghatamaṇḍamupānayiṃ; |
| Katattā ācitattā ca, |
| gaṅgā bhāgīrathī ayaṃ. |
43.
| 6482 Mahāsamuddā cattāro, |
| ghataṃ sampajjare mama; |
| Ayañca pathavī ghorā, |
| appamāṇā asaṅkhiyā. |
44.
| 6483 Mama saṅkappamaññāya, |
| bhavate madhusakkarā; |
| Cātuddīpā ime rukkhā, |
| pādapā dharaṇīruhā. |
45.
| 6484 Mama saṅkappamaññāya, |
| kapparukkhā bhavanti te; |
| Paññāsakkhattuṃ devindo, |
| devarajjamakārayiṃ. |
46.
| 6485 Ekapaññāsakkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
47.
| 6486 Catunnavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ghatamaṇḍassidaṃ phalaṃ. |
48.
| 6487 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
49.
| 6488 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
50.
| 6489 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6490 Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
6491 Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.