-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.10 Piyālaphaladāyakattheraapadāna
Kiṅkaṇipupphavagga
Piyālaphaladāyakattheraapadāna
104.
| 6552 “Migaluddo pure āsiṃ, |
| vipine vicaraṃ tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| sabbadhammāna pāraguṃ. |
105.
| 6553 Piyālaphalamādāya, |
| buddhaseṭṭhassadāsahaṃ; |
| Puññakkhettassa vīrassa, |
| pasanno sehi pāṇibhi. |
106.
| 6554 Ekatiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
107.
| 6555 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
108.
| 6556 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
109.
| 6557 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5267) |
6558 Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
6559
Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.
Kiṅkaṇipupphavaggo paññāsamo.
6560 Tassuddānaṃ
| 6561 Kiṅkaṇī paṃsukūlañca, |
| koraṇḍamatha kiṃsukaṃ; |
| Upaḍḍhadussī ghatado, |
| udakaṃ thūpakārako. |
| 6562 Naḷakārī ca navamo, |
| piyālaphaladāyako; |
| Satamekañca gāthānaṃ, |
| navakañca taduttari. |
6563 Atha vagguddānaṃ
| 6564 Metteyyavaggo bhaddāli, |
| sakiṃsammajjakopi ca; |
| Ekavihārī vibhītakī, |
| jagatī sālapupphiyo. |
| 6565 Naḷāgāraṃ paṃsukūlaṃ, |
| kiṅkaṇipupphiyo tathā; |
| Asīti dve ca gāthāyo, |
| catuddasasatāni ca. |
6566 Metteyyavaggadasakaṃ.
6567 Pañcamasatakaṃ samattaṃ.