-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.3 Koraṇḍapupphiyattheraapadāna
Kiṅkaṇipupphavagga
Koraṇḍapupphiyattheraapadāna
15.
| 6448 “Vanakammiko pure āsiṃ, |
| pitumātumatenahaṃ; |
| Pasumārena jīvāmi, |
| kusalaṃ me na vijjati. |
16.
| 6449 Mama āsayasāmantā, |
| tisso lokagganāyako; |
| Padāni tīṇi dassesi, |
| anukampāya cakkhumā. |
17.
| 6450 Akkante ca pade disvā, |
| tissanāmassa satthuno; |
| Haṭṭho haṭṭhena cittena, |
| pade cittaṃ pasādayiṃ. |
18.
| 6451 Koraṇḍaṃ pupphitaṃ disvā, |
| pādapaṃ dharaṇīruhaṃ; |
| Sakosakaṃ gahetvāna, |
| padaseṭṭhamapūjayiṃ. |
19.
| 6452 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
20.
| 6453 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Koraṇḍakachavi homi, |
| suppabhāso bhavāmahaṃ. |
21.
| 6454 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| padapūjāyidaṃ phalaṃ. |
22.
| 6455 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
23.
| 6456 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
24.
| 6457 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6458 Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
6459 Koraṇḍapupphiyattherassāpadānaṃ tatiyaṃ.