-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.4 Kiṃsukapupphiyattheraapadāna
Kiṅkaṇipupphavagga
Kiṃsukapupphiyattheraapadāna
25.
| 6460 “Kiṃsukaṃ pupphitaṃ disvā, |
| paggahetvāna añjaliṃ; |
| Buddhaseṭṭhaṃ saritvāna, |
| ākāse abhipūjayiṃ. |
26.
| 6461 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
27.
| 6462 Ekatiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
28.
| 6463 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
29.
| 6464 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
30.
| 6465 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6466 Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhāsitthāti.
6467 Kiṃsukapupphiyattherassāpadānaṃ catutthaṃ.