-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.2 Paṃsukūlapūjakattheraapadāna
Kiṅkaṇipupphavagga
Paṃsukūlapūjakattheraapadāna
8.
| 6439 “Himavantassāvidūre, |
| udaṅgaṇo nāma pabbato; |
| Tatthaddasaṃ paṃsukūlaṃ, |
| dumaggamhi vilambitaṃ. |
9.
| 6440 Tīṇi kiṅkaṇipupphāni, |
| ocinitvānahaṃ tadā; |
| Haṭṭho haṭṭhena cittena, |
| paṃsukūlamapūjayiṃ. |
10.
| 6441 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
11.
| 6442 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pūjitvā arahaddhajaṃ. |
12.
| 6443 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
13.
| 6444 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
14.
| 6445 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6446 Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhāsitthāti.
6447 Paṃsukūlapūjakattherassāpadānaṃ dutiyaṃ.