-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
50.1 Tikiṅkaṇipupphiyattheraapadāna
Kiṅkaṇipupphavagga
Tikiṅkaṇipupphiyattheraapadāna
1.
| 6430 “Kaṇikāraṃva jotantaṃ, |
| nisinnaṃ pabbatantare; |
| Addasaṃ virajaṃ buddhaṃ, |
| vipassiṃ lokanāyakaṃ. |
2.
| 6431 Tīṇi kiṅkaṇipupphāni, |
| paggayha abhiropayiṃ; |
| Sambuddhamabhipūjetvā, |
| gacchāmi dakkhiṇāmukho. |
3.
| 6432 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
4.
| 6433 Ekanavutito kappe, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
5.
| 6434 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
6.
| 6435 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
7.
| 6436 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6437 Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhāsitthāti.
6438 Tikiṅkaṇipupphiyattherassāpadānaṃ paṭhamaṃ.