-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.9 Subhaddattheraapadāna
Upālivagga
Subhaddattheraapadāna
101.
| 1325 “Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Janataṃ uddharitvāna, |
| nibbāyati mahāyaso. |
102.
| 1326 Nibbāyante ca sambuddhe, |
| dasasahassi kampatha; |
| Janakāyo mahā āsi, |
| devā sannipatuṃ tadā. |
103.
| 1327 Candanaṃ pūrayitvāna, |
| tagarāmallikāhi ca; |
| Haṭṭho haṭṭhena cittena, |
| āropayiṃ naruttamaṃ. |
104.
| 1328 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Nipannakova sambuddho, |
| imā gāthā abhāsatha. |
105.
| 1329 ‘Yo me pacchimake kāle, |
| gandhamālena chādayi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
106.
| 1330 Ito cuto ayaṃ poso, |
| tusitakāyaṃ gamissati; |
| Tattha rajjaṃ karitvāna, |
| nimmānaṃ so gamissati. |
107.
| 1331 Eteneva upāyena, |
| datvā mālaṃ varuttamaṃ; |
| Sakakammābhiraddho so, |
| sampattiṃ anubhossati. |
108.
| 1332 Punāpi tusite kāye, |
| nibbattissatiyaṃ naro; |
| Tamhā kāyā cavitvāna, |
| manussattaṃ gamissati. |
109.
| 1333 Sakyaputto mahānāgo, |
| aggo loke sadevake; |
| Bodhayitvā bahū satte, |
| nibbāyissati cakkhumā. |
110.
| 1334 Tadā sopagato santo, |
| sukkamūlena codito; |
| Upasaṅkamma sambuddhaṃ, |
| pañhaṃ pucchissati tadā. |
111.
| 1335 Hāsayitvāna sambuddho, |
| sabbaññū lokanāyako; |
| Puññakammaṃ pariññāya, |
| saccāni vivarissati. |
112.
| 1336 Āraddho ca ayaṃ pañho, |
| tuṭṭho ekaggamānaso; |
| Satthāraṃ abhivādetvā, |
| pabbajjaṃ yācayissati. |
113.
| 1337 Pasannamānasaṃ disvā, |
| sakakammena tositaṃ; |
| Pabbājessati so buddho, |
| aggamaggassa kovido. |
114.
| 1338 Vāyamitvānayaṃ poso, |
| sammāsambuddhasāsane; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
1339 Pañcamabhāṇavāraṃ.
115.
| 1340 Pubbakammena saṃyutto, |
| ekaggo susamāhito; |
| Buddhassa oraso putto, |
| dhammajomhi sunimmito. |
116.
| 1341 Dhammarājaṃ upagamma, |
| apucchiṃ pañhamuttamaṃ; |
| Kathayanto ca me pañhaṃ, |
| dhammasotaṃ upānayi. |
117.
| 1342 Tassāhaṃ dhammamaññāya, |
| vihāsiṃ sāsane rato; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
118.
| 1343 Satasahassito kappe, |
| jalajuttamanāyako; |
| Nibbāyi anupādāno, |
| dīpova telasaṅkhayā. |
119.
| 1344 Sattayojanikaṃ āsi, |
| thūpañca ratanāmayaṃ; |
| Dhajaṃ tattha apūjesiṃ, |
| sabbabhaddaṃ manoramaṃ. |
120.
| 1345 Kassapassa ca buddhassa, |
| tisso nāmaggasāvako; |
| Putto me oraso āsi, |
| dāyādo jinasāsane. |
121.
| 1346 Tassa hīnena manasā, |
| vācaṃ bhāsiṃ abhaddakaṃ; |
| Tena kammavipākena, |
| pacchā me āsi bhaddakaṃ. |
122.
| 1347 Upavattane sālavane, |
| pacchime sayane muni; |
| Pabbājesi mahāvīro, |
| hito kāruṇiko jino. |
123.
| 1348 Ajjeva dāni pabbajjā, |
| ajjeva upasampadā; |
| Ajjeva parinibbānaṃ, |
| sammukhā dvipaduttame. |
124.
| 1349 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1350 Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.
1351 Subhaddattherassāpadānaṃ navamaṃ.