-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.10 Cundattheraapadāna
Upālivagga
Cundattheraapadāna
125.
| 1352 “Siddhatthassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Agghiyaṃ kārayitvāna, |
| jātipupphehi chādayiṃ. |
126.
| 1353 Niṭṭhāpetvāna taṃ pupphaṃ, |
| buddhassa upanāmayiṃ; |
| Pupphāvasesaṃ paggayha, |
| buddhassa abhiropayiṃ. |
127.
| 1354 Kañcanagghiyasaṅkāsaṃ, |
| buddhaṃ lokagganāyakaṃ; |
| Pasannacitto sumano, |
| pupphagghiyamupānayiṃ. |
128.
| 1355 Vitiṇṇakaṅkho sambuddho, |
| tiṇṇoghehi purakkhato; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
129.
| 1356 ‘Dibbagandhaṃ pavāyantaṃ, |
| yo me pupphagghiyaṃ adā; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
130.
| 1357 Ito cuto ayaṃ poso, |
| devasaṅghapurakkhato; |
| Jātipupphehi parikiṇṇo, |
| devalokaṃ gamissati. |
131.
| 1358 Ubbiddhaṃ bhavanaṃ tassa, |
| Sovaṇṇañca maṇīmayaṃ; |
| Byamhaṃ pātubhavissati, |
| Puññakammappabhāvitaṃ. |
132.
| 1359 Catusattatikkhattuṃ so, |
| devarajjaṃ karissati; |
| Anubhossati sampattiṃ, |
| accharāhi purakkhato. |
133.
| 1360 Pathabyā rajjaṃ tisataṃ, |
| vasudhaṃ āvasissati; |
| Pañcasattatikkhattuñca, |
| cakkavattī bhavissati. |
134.
| 1361 Dujjayo nāma nāmena, |
| hessati manujādhipo; |
| Anubhotvāna taṃ puññaṃ, |
| sakakammaṃ apassito. |
135.
| 1362 Vinipātaṃ agantvāna, |
| manussattaṃ gamissati; |
| Hiraññaṃ tassa nicitaṃ, |
| koṭisatamanappakaṃ. |
136.
| 1363 Nibbattissati yonimhi, |
| brāhmaṇe so bhavissati; |
| Vaṅgantassa suto dhīmā, |
| sāriyā oraso piyo. |
137.
| 1364 So ca pacchā pabbajitvā, |
| aṅgīrasassa sāsane; |
| Cūḷacundoti nāmena, |
| hessati satthu sāvako. |
138.
| 1365 Sāmaṇerova so santo, |
| khīṇāsavo bhavissati; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
139.
| 1366 Upaṭṭhahiṃ mahāvīraṃ, |
| aññe ca pesale bahū; |
| Bhātaraṃ me cupaṭṭhāsiṃ, |
| uttamatthassa pattiyā. |
140.
| 1367 Bhātaraṃ me upaṭṭhitvā, |
| dhātuṃ pattamhi ohiya; |
| Sambuddhaṃ upanāmesiṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
141.
| 1368 Ubho hatthehi paggayha, |
| buddho loke sadevake; |
| Sandassayanto taṃ dhātuṃ, |
| kittayi aggasāvakaṃ. |
142.
| 1369 Cittañca suvimuttaṃ me, |
| saddhā mayhaṃ patiṭṭhitā; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
143.
| 1370 Paṭisambhidānuppattā, |
| Vimokkhāpi ca phassitā; |
| Chaḷabhiññā sacchikatā, |
| Kataṃ buddhassa sāsanaṃ”. (1246) |
1371 Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.
1372 Cundattherassāpadānaṃ dasamaṃ.
1373 Upālivaggo pañcamo.
1374 Tassuddānaṃ
| 1375 Upāli soṇo bhaddiyo, |
| sanniṭṭhāpakahatthiyo; |
| Chadanaṃ seyyacaṅkamaṃ, |
| subhaddo cundasavhayo; |
| Gāthāsataṃ satālīsaṃ, |
| catasso ca taduttari. |