-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.8 Caṅkamanadāyakattheraapadāna
Upālivagga
Caṅkamanadāyakattheraapadāna
93.
| 1315 “Atthadassissa munino, |
| lokajeṭṭhassa tādino; |
| Iṭṭhakāhi cinitvāna, |
| caṅkamaṃ kārayiṃ ahaṃ. |
94.
| 1316 Uccato pañcaratanaṃ, |
| caṅkamaṃ sādhumāpitaṃ; |
| Āyāmato hatthasataṃ, |
| bhāvanīyyaṃ manoramaṃ. |
95.
| 1317 Paṭiggahesi bhagavā, |
| atthadassī naruttamo; |
| Hatthena pulinaṃ gayha, |
| imā gāthā abhāsatha. |
96.
| 1318 ‘Iminā pulinadānena, |
| caṅkamaṃ sukatena ca; |
| Sattaratanasampannaṃ, |
| pulinaṃ anubhossati. |
97.
| 1319 Tīṇi kappāni devesu, |
| devarajjaṃ karissati; |
| Anubhossati sampattiṃ, |
| accharāhi purakkhato. |
98.
| 1320 Manussalokamāgantvā, |
| rājā raṭṭhe bhavissati; |
| Tikkhattuṃ cakkavattī ca, |
| mahiyā so bhavissati’. |
99.
| 1321 Aṭṭhārase kappasate, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| caṅkamassa idaṃ phalaṃ. |
100.
| 1322 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1323 Itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti.
1324 Caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ.