-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.7 Sayanadāyakattheraapadāna
Upālivagga
Sayanadāyakattheraapadāna
88.
| 1308 “Siddhatthassa bhagavato, |
| mettacittassa tādino; |
| Sayanaggaṃ mayā dinnaṃ, |
| dussabhaṇḍehi atthataṃ. |
89.
| 1309 Paṭiggahesi bhagavā, |
| kappiyaṃ sayanāsanaṃ; |
| Uṭṭhāya sayanā tamhā, |
| vehāsaṃ uggamī jino. |
90.
| 1310 Catunnavutito kappe, |
| yaṃ sayanamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| sayanassa idaṃ phalaṃ. |
91.
| 1311 Ekapaññāsito kappe, |
| varako devasavhayo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
92.
| 1312 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1313 Itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti.
1314 Sayanadāyakattherassāpadānaṃ sattamaṃ.