-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.6 Padumacchadaniyattheraapadāna
Upālivagga
Padumacchadaniyattheraapadāna
83.
| 1301 “Nibbute lokanāthamhi, |
| vipassimhaggapuggale; |
| Suphullapadumaṃ gayha, |
| citamāropayiṃ ahaṃ. |
84.
| 1302 Āropite ca citake, |
| vehāsaṃ nabhamuggami; |
| Ākāse chadanaṃ katvā, |
| citakamhi adhārayi. |
85.
| 1303 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
86.
| 1304 Sattatālīsito kappe, |
| padumissaranāmako; |
| Cāturanto vijitāvī, |
| cakkavattī mahabbalo. |
87.
| 1305 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1306 Itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti.
1307 Padumacchadaniyattherassāpadānaṃ chaṭṭhaṃ.