-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.5 Pañcahatthiyattheraapadāna
Upālivagga
Pañcahatthiyattheraapadāna
77.
| 1293 “Sumedho nāma sambuddho, |
| gacchate antarāpaṇe; |
| Okkhittacakkhu mitabhāṇī, |
| satimā saṃvutindriyo. |
78.
| 1294 Pañca uppalahatthāni, |
| āveḷatthaṃ ahaṃsu me; |
| Tena buddhaṃ apūjesiṃ, |
| pasanno sehi pāṇibhi. |
79.
| 1295 Āropitā ca te pupphā, |
| chadanaṃ assu satthuno; |
| Samādhiṃsu mahānāgaṃ, |
| sissā ācariyaṃ yathā. |
80.
| 1296 Tiṃsakappasahassamhi, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
81.
| 1297 Ito vīsakappasate, |
| ahesuṃ pañca khattiyā; |
| Hatthiyā nāma nāmena, |
| cakkavattī mahabbalā. |
82.
| 1298 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1299 Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.
1300 Pañcahatthiyattherassāpadānaṃ pañcamaṃ.